________________
प्रव० सारोद्धारे तत्त्वज्ञानवि०
क्यमित्यागमे गीयते, तद्यथोपभुज्यमानमतीव मनःशरीरप्रसादहेतुरुपजायते तथा यद्वचनमाकर्ण्यमानं मनःशरीरसुखोत्पादनाय प्रभवति ते| |२७० लश्रीराश्रवाः, क्षीरमिव वचनमा-समन्तात् श्रवन्तीति व्युत्पत्तेः, एवं मध्वपि किमप्यतिशायिशर्करादिमधुरद्रव्यं द्रष्टव्यं, घृतमपि पुण्ड्रे- ब्धिस्वरूपं क्षुचारिगोक्षीरसमुत्थं मन्दाग्निकथितं विशिष्टवर्णाद्युपेतं, मध्विव वचनमाश्रवन्तीति मध्वाश्रवाः, घृतमिव वचनमाश्रवन्तीति घृताश्रवाः, गा.१४९२ उपलक्षणत्वाच्च अमृताश्रविण ईक्षुरसाश्रविण इत्यादयोऽप्येवमवसेयाः, अथवा येषां पात्रपतितं कदन्नमपि क्षीरमधुसर्पिरादिरसवीर्यविपाकं -१५०८ जायते ते क्रमेण क्षीराश्रविणो मध्वाश्रविणः सर्पिराश्रविण इत्यादि । तथा कोष्ठकनिक्षिप्तधान्यानीव सुनिर्गला-अविस्मृतत्वाचिरस्थायिनः सूत्रार्थी येषां ते कोष्ठकधान्यसुनिर्गलसूत्रार्थाः कोष्ठबुद्धयः, कोष्ठे इव धान्यं या बुद्धिराचार्यमुखाद्विनिर्गतौ तदवस्थावेव सूत्रार्थों धारयति न किमपि तयोः सूत्रार्थयोः कालान्तरेऽपि गलति सा कोष्ठबुद्धिलब्धिरिति भावः । अथ पदानुसारिलब्धिं बीजबुद्धिलब्धिं चाह-'जो' इत्यादि, योऽध्यापकादेः केनापि सूत्रपदेनाधीयते (ऽनुधावति-अधीते) बह्वपि सूत्रं स्वप्रज्ञयाऽभ्युह्य तदवस्थमेव गृह्णाति स पदानुसारलब्धिमान् , तथा उत्पादव्ययघ्रौव्ययुक्तं सदित्यादिवदर्थप्रधानं पदमर्थपदं तेनैकेनापि बीजभूतेनाधिगतेन योऽन्यमश्रुतमपि यथावस्थित प्रभूतमर्थमवगाहते स बीजबुद्धिलब्धिमान् , इयं च बीजबुद्धिलब्धिः सर्वोत्तमप्रकर्षप्राप्ता गणभृतां भगवतां, ते हि उत्पादादिपत्रयमवधार्य सकलमपि द्वादशाअयात्मकं प्रवचनमभिसूत्रयन्तीति । इदानीमक्षीणमहानसीलब्धिमाह-'अक्खीणे'त्यादि, येनानीतं भैक्षं बहुमिरपि-लक्षसधैरप्यन्यैस्तृप्तितोऽपि भुक्तं न क्षीयते यावदात्मना भुते, किंतु तेनैव भुक्तं निष्ठां याति तस्याक्षीणमहानसीलब्धिः,
अत्र चावधिचारणकेवलिगणधारिपूर्वधरअर्हच्चक्रवर्तिबलदेववासुदेवतेजोलेश्याऽऽहारकशीतलेश्यावैक्रियपुलाकलब्धयः प्रायेण प्रागेव परमा- ४ ॥४३१॥ है र्थतः प्रतिपादितत्वात्प्रतीतत्वाच्च सूत्रकृता न विवृता इति, तेजोलेश्याशीतलेश्यालब्धी च स्थानाशुन्यार्थ किश्चिद्व्याख्यायेते-तत्र तेजोले
LCSHESAEX
॥४३१॥
Jan Education Intemanong
For Private Personal use only
www.jainelorary.org