________________
प्रव० सा- लब्धयो भवन्ति, तथा भवसिद्धिकमहिलानामपि यावत्यो लब्धयो न जायन्ते तद्वक्ष्ये । प्रतिज्ञातमेव निर्वाहयति–'अरिहंते'त्यादि, अहंच-15२७०विधिरोद्धारे
क्रवर्तिवासुदेवबलदेवसम्भिन्नश्रोतश्चारणपूर्वधरगणधरपुलाकाहारकलब्धिलक्षणा एता दश लब्धयो भव्यमहिलानां-भव्यस्त्रीणां न ह' नैव धतपांसि तत्त्वज्ञा- 15|| भवन्ति, शेषास्त्वष्टादश लब्धयो भव्यत्रीणां भवन्तीति सामर्थ्याद्गम्यते, यञ्च मल्लिस्वामिनः स्त्रीत्वेऽपि यत्तीर्थकरत्वमभूत्तदाश्चर्यभू- भवन्ति, शेषास्त्वष्टादश लब्धयो भव्यत्रोणा भव
गा.१५०१ नवि०
दि तत्वान्न गण्यते, तथा अनन्तरमुक्तास्तावद्दश लब्धयः केवलित्वं च-केवलिलब्धिरन्यच्च ऋजुमतिविपुलमतिलक्षणं लब्धिद्वयमित्येतात्र
योदश लब्धयः पुरुषाणामप्यभव्यानां नैव कदाचनापि भवन्ति, शेषाः पुनः पञ्चदश भवन्तीति भावः, अभव्यमहिलानामप्येताः पूर्व॥४३२॥
|| भणितास्त्रयोदश लब्धयो न भवन्ति, चतुर्दशी मधुक्षीराश्रवलब्धिरपि नैव तासां भवति, शेषास्त्वेतद्व्यतिरिक्ताश्चतुर्दशलब्धयोऽविरुद्धाः, भवन्तीत्यर्थः, ॥ २७० ॥ ९२ ॥ ९३ ॥ ९४ ॥९५ ॥ ९६ ॥ ९७ ॥ ९८ ॥ ९९ ॥ १५०० ।। १ ॥ २ ॥ ३ ॥४॥५॥ ॥ ६॥ ७ ॥ ८ ॥ इदानीं 'तव'त्येकसप्तत्यधिकद्विशततमं द्वारमाह
पुरिमढेकासणनिविगइयआयंबिलोववासेहिं । एगलया इय पंचहिं होइ तवो इंदियजउत्ति ॥९॥ निविगइयमायामं उववासो इय लयाहिं तिहिं भणिओ। नामेण जोगसुद्धी नवदिणमाणो तवो एसो॥१०॥ नाणंमि दंसणंमि य चरणमि य तिन्नि तिन्नि पत्तेयं । उववासो तप्पूयापुवं तन्नामगतमि ॥११॥ एक्कासणगं तह निविगइयमायंबिलं अभत्तहो । इय होइ लयचउक्कं कसायविजए तवचरणे ॥१२॥ खमणं एक्कासणगं एक्कगसित्थं च एगठाणं च । एकगदत्तं नीषियमायंबिलमट्ठ
॥४३२॥ कवलं च ॥ १३॥ एसा एगा लइया अहहिं लइयाहिं दिवस चउसही। इय अट्टकम्मसूडणतवंमि
SEARCCESSAROOROSCHECK
ROSAROSAGACARAMCHAMASAN
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org