________________
LOCMCAEBALASAHERA
| दिशि विशाला अपरस्यां दिशि कुमुदा उत्तरस्यां पुण्डरीकिणी, एताश्च सर्वा अपि मणिमयतोरणारामरमणीयाः । तथा पश्चिमा जनगिरी पूर्वस्यां दिशि नन्दिषेणा वापी दक्षिणस्याममोघा अपरस्यां गोस्तूभा उत्तरस्यां सुदर्शना तथोत्तराजनगिरौ पूर्वस्यां दिशि विजया दक्षिणस्यां वैजयन्ती अपरस्यां जयन्ती उत्तरस्यामपराजिता, द्वादशानामप्यमूषां वापीनां प्रमाणादिकं सर्व पूर्वानगिरिवापीवद् वक्तव्यं, सर्वा अपि
षोडशाप्येता वाप्यो दधिमुखशैलानां स्थानभूताः-आधारभूता एव, एतासु वापीषु मध्यभागे दधिमुखशैला व्यवस्थिता इत्यर्थः, तदेवं दानन्दीश्वरद्वीपे चतसृष्वपि दिक्षु प्रत्येकमजनगिरिप्रमुखं गिरित्रयोदशकं विद्यते, तथाहि-एकैकस्यां दिशि एकैकोऽनगिरिश्चत्वारो दधि
मुखाः अष्टौ रतिकराः मिलिताश्च त्रयोदश, ते च चतसृष्वपि दिक्षु प्रत्येकमेतावतामद्रीणां सद्भावाच्चतुर्भिर्गुण्यन्ते, जाता द्विपञ्चाशनिरयः । साम्प्रतं सर्वोपसंहारमाह-'इये'त्यादि, इति-प्रागुक्तप्रकारेण द्विपञ्चाशत्सङ्ख्यगिरीश्वरशिखरेषु स्थितानां वीतरागबिम्बानां पूजाकृते चतुर्विधो-भवनपतिव्यन्तरज्योतिष्कवैमानिकलक्षणो देवनिकाय:-सुरसमूहः सदा-सर्वकालं समेति, इह च नन्दीश्वरवक्तव्यतायां बहु | वक्तव्यं तत्तु नोच्यते ग्रन्थगौरवभयात्, विशेषार्थिना च जीवाभिगमादिशास्त्राणि परिभावनीयानि, यच्चात्र जीवामिगमद्वीपसागरप्रज्ञप्तिसंग्रहिण्यादिभ्यः किञ्चिदन्यथात्वं दृश्यते तन्मतान्तरमवसेयमिति २६९ ॥ ७२ ॥ ७३ ॥ ७४ ॥ ७५॥ ७६॥ ७७ ॥ [॥ ७८ ॥ ७९ ॥ ८० ॥ ८१ ॥ ८२ ।। ८३ ॥ ८४ ॥ ८५ ॥ ८६ ॥ ८७ ॥ ८८ ॥ ८९ ॥ ९०॥९१ ॥ इदानीं 'लद्धीओ'त्ति | | सप्तत्यधिकद्विशततमं द्वारमाह
आमोसहि १ विप्पोसहि २ खेलोसहि ३ जल्लओसही ४ चेव । सबोसहि ५ संभिन्ने ६ ओही ७ रिउ ८ विउलमइलद्धी ९॥९२॥ चारण १० आसीविस ११ केवलिय १२ गणहारिणो य १३
Jan Education Intemanona
For Private Personal use only
www.jainelibrary.org