________________
प्रव० सा रोद्धारे
तत्त्वज्ञानवि०
॥ २२८ ॥
धीयते - 'दिसीत्यादि, साधुना संज्ञां व्युत्सृजता 'दिसि' त्ति पूर्वस्यामुत्तरस्यां च दिशि पृष्टं न दातव्यं, तथा पवनग्रामसूर्याणां च पृष्ठं न दातव्यं, तथा छायायां निर्गतायां व्युत्सृजेत् तथा त्रिकृत्वः - त्रीन् वारान् प्रमार्ण्य उपलक्षणमेतत् प्रत्युपेक्ष्य च स्थण्डिलमिति गम्यते व्युत्सृजेत्, तत्र चायं विधिः - अयुगलिता अत्वरमाणा विकथारहिताश्च पुरीषव्युत्सर्जनाय व्रजन्ति, तत उपविश्य पुतनिर्लेपनाय इष्टकादिखण्डरूपाणि डगलकानि गृह्णन्ति, पिपीलिकादिरक्षणार्थं च तेषां प्रस्फोटनं कुर्वन्ति, तदनन्तरमुत्थाय निर्दोषं स्थण्डिलं गत्वा ऊर्द्धमधस्तिर्यक् चावलोकनं कुर्वन्ति, तत्रोद्धुं वृक्षस्थपर्वतस्थादिदर्शनार्थं अधो गर्तादर्यायुपलब्धये तिर्यक् व्रजद्विश्राम्यदादिनिरीक्षणार्थ| मिति, ततः सागारिकाभावे संदशकान् सम्प्रमार्ण्य प्रेक्षिते प्रमार्जिते च स्थण्डिले पुरीषं व्युत्सृजन्तीति, तथा यस्यायमवग्रहः सोऽनुजानीयादित्यनुज्ञां कृत्वा व्युत्सृजेत् आचमेद्वा ॥ ७८६ ॥ सम्प्रत्येनामेव गाथां विवरीतुकाम आह— 'उत्तरे' त्यादि, उत्तरदिक्पूर्वदिक लोके पूज्येते ततस्तस्याः पृष्ठदाने लोकमध्येऽवर्णवादो भवति, वानमन्तरं वा कश्चित् कोपयेत् तथा च सति जीवितव्यस्य विनाशः, तस्मादिवा रात्रौ च पूर्वस्यामुत्तरस्यां च पृष्ठं वर्जयेत्, तथा याम्या - दक्षिणा दिक् तस्याः सकाशाद्रात्रौ निशाचराः - पिशाचादयो देवा अभिपतन्ति - उत्तराभिमुखाः समागच्छन्ति, ततस्तस्यां रात्रौ पृष्ठं न दद्यात् उक्तं च- “उभे मूत्रपुरीषे च दिवा कुर्यादुदङ्मुखः । रात्रौ दक्षिणतश्चैव तथा चायुर्न हीयते ॥ १ ॥ ।” तथा यतः पवनस्ततः पृष्ठदाने अशुभगन्धाघ्राणं नासिकायां च अर्शास्युपजायन्ते, चशब्दालोकोपहासश्च यथा आघ्रन्त्येतदेते इति, तस्मात्पवनस्यापि पृष्ठं न कर्तव्यं, तथा सूर्यस्य ग्रामस्य च पृष्ठकरणेऽवर्णो- लोकमध्येऽश्लाघा, यथा न किञ्चिज्जानन्त्येते यल्लोकोद्योतकरस्यापि सूर्यस्य यस्मिन् ग्रामे स्थीयते तस्यापि च पृष्ठं ददति, ततस्तयोरपि न दातव्यं पृष्ठमिति ।। ७८७ || 'छाया' इति व्याख्यानार्थमाह - 'संसत्ते' त्यादि, संसक्ता द्वीन्द्रियैर्महणिः - कुक्षिर्यस्यासौ संसक्तप्रहणिः, स द्वीन्द्रियरक्ष
Jain Education International
For Private & Personal Use Only
| १०६ परिष्ठापनदिग्
गा. ७८३९
॥ २२८ ॥
www.jainelibrary.org