SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ स्तेभ्यः परतो बहित्विा धौते कल्पते, अण्डकबिन्दोरमृग्विन्दोऽऽस्वाध्यायिकस्य प्रमाणं यत्र मक्षिकापादा निमजन्ति, किमुक्तं भवति ?यावन्मात्रे मक्षिकापादो निमज्जति तावन्मात्रेऽप्यण्डकबिन्दौ रुधिरबिन्दौ वा भूमौ पतितेऽस्वाध्यायः । किंच-"अजराउ" इत्यादि, अजरायुः-जरायुरहिता हस्तिन्यादिका प्रसूता तिस्रः पौरुषीः स्वाध्यायं हन्ति, अहोरात्रं छेदं मुक्त्वा-अहोरात्रे तु छिन्ने आसन्नायामपि प्रसूतायां कल्पते स्वाध्यायः, जरायुजादीनां पुनर्गवादीनां यावज्जरायुलम्बते तावदस्वाध्यायः, जरायो पतितेऽपि सति तदनन्तरं तिस्रः पौरुषीर्यावदस्वाध्यायः, तथा राजपथे यद्यस्वाध्यायिकबिन्दवः पतितास्तदा कल्पते खाध्यायः, किं कारणमिति चेदुच्यते | यत्तत्वयोगत आगच्छतां गच्छतां च मनुष्यतिरश्चा पदनिपातैरेवोरिक्षप्तं भवति, जिनाज्ञा चात्र प्रमाणमतो न कश्चित् दोषः, अथ पुनस्तदस्वाध्यायिकं तैरवं राजपथादन्यत्र पष्टिहस्ताभ्यन्तरे पतितं तदा तस्मिन् व्यूढे वर्षोदकेन उपलक्षणमेतत् दग्धे वा प्रदीपनकेन शुद्ध्यति स्वाध्यायः । गतं तैरश्चमधुना मानुषमाह-'माणुस्से'त्यादि, मानुषमस्वाध्यायिक चतुर्धा-चर्म रुधिरं मांसं अस्थि च, एतेध्वस्थि मुक्त्वा शेषेषु सत्सु क्षेत्रतो हस्तशताभ्यन्तरे न कल्पते स्वाध्यायः कालतोऽहोरात्रं, 'परियावन्नविवन्ने ति मानुषं तैरश्चं वा यट्ठधिरं तद्यदि पर्यापन्नत्वेन-परिणामान्तरापन्नत्वेन स्वभावाद्वर्णाद्विवर्णीभूतं भवति खदिरकल्कसदृशं तदा तदस्खाध्यायिकं न भवतीति क्रियते तस्मिन् पतितेऽपि स्वाध्यायः, 'सेस'त्ति पर्यापन्नं विवर्ण मुक्त्वा शेषमस्वाध्यायिक भवति, 'तिग'त्ति यदविरताया मासे २ आर्तद वमस्वाध्यायिकमागच्छति तत्स्वभावतस्त्रीणि दिनानि गलति, ततस्तानि त्रीणि दिनानि यावदस्वाध्यायः, त्रयाणां दिवसानां परतोऽपि कस्याश्चिद्गलति परं न तदातवं भवति किंतु तन्महारक्तं नियमात् पर्यापन्नं विवर्ण भवतीति नास्वाध्यायिकं गण्यते, तथा यदि प्रसूताया 15 दारको जातस्तदा सप्त दिनान्यस्वाध्यायिकं अष्टमे दिवसे कर्तव्यः स्वाध्यायः, अथ दारिका जाता तर्हि सा रक्तोत्कटेति तस्यां जाता CONSEXSTORIES AAAAAAAAAAAACHE स्वाध्यायिकं भवति, 'तिगतला वभावतस्त्रीणि दिनानि गलति, गश्चिद्गलति पर न Jan Education International For Private Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy