________________
प्रव० सा-यामष्टौ दिनान्यस्वाध्यायः, नवमे दिने स्वाध्यायः कल्पते । एनमेव गाथावयवं व्याचिख्यासुराह - 'रत्तु' इत्यादि, निषेककाले यदि रोद्धारे रक्तोत्कटता तदा स्त्री इति तस्यां जातायां दिनान्यष्टावस्वाध्यायः, दारकः शुक्राधिकस्ततस्तस्मिन् जाते सप्त दिनान्यस्वाध्यायः, तथा स्त्रीणां त्रयाणां दिनानां परतस्तन्महारक्तमनार्तवं भवति ततो न गणनीयं । अस्थि मुक्त्वेति यत्पूर्वमुक्तं तस्येदानीं विधिमाह - 'देते' इत्यादि, यत्र हस्तशताभ्यन्तरे दारकादीनां दन्तः पतितो भवति तत्र प्रयत्नतो निभालनीयः, यदि दृश्यते तदा परिष्ठाप्यः, अथ सम्यमृग्यमाणैरपि न दृष्टस्तदा शुद्धमिति कल्पते स्वाध्यायः, अन्ये तु ब्रुवते - तस्यावहेठनार्थं कायोत्सर्गः करणीयः, दन्तं मुक्त्वा शेषे अङ्गोपाङ्गसम्बन्धिन्यस्थिनि हस्तशताभ्यन्तरे पतिते द्वादश वर्षाणि न कल्पते स्वाध्यायः, अथास्थीन्यग्निना दग्धानि तदा हस्तशताभ्यन्तरे स्थितेष्वपि तेषु नैव क्रियते स्वाध्यायस्य - वाचनादेः परिहारः, अनुप्रेक्षा तु न कदाचनापि प्रतिषिद्ध्यते इति २६८ ॥ ५० ॥ ५१ ॥ ॥ ५२ ॥ ५३ ॥ ५४ ॥ ५५ ॥ ५६ ।। ५७ ।। ५८ ।। ५९ ।। ६० ।। ६१ ॥ ६२ ॥ ६३ ॥ ६४ ॥ ६५ ॥ ६६ ॥ ६७ ॥ ६८ ॥ ।। ६९ ।। ७० ।। ७१ ॥ इदानीं 'नंदीसरदीवट्ठिय' इत्येकोनसप्तत्यधिकद्विशततमं द्वारमाह
विक्खंभो कोडिसयं तिसट्ठिकोडी उ लक्खतचुलसीई । नंदीसरो पमाणंगुलेण इय जोयणपमाणो ॥ ७२ ॥ एयंतो अंजणरयणसामकरपसरपूरि ओवंता । बालतमालवणावलिजुयव घणपडलकलियह ॥ ७३ ॥ चउरो अंजणगिरिणो पुवाइदिसासु ताणमेकेको । चुलसीसहस्उच्च ओगाढो जो यणसहस्सं ॥७४॥ जुम्मं । मूले सहस्सदसगं विक्खंभे तस्स उवरि सयदसगं । तेसु घणमणिमयाई सिद्धाययणाणि चत्तारि ॥ ७५ ॥ जोयणसयदीहाई बावन्तरि ऊसियाई रम्माई | पन्नास वित्थ
तत्त्वज्ञानवि०
॥ ४२६ ॥
Jain Education International
For Private & Personal Use Only
२६९ नन्दीश्वरद्वीपस्वरूपं
गा.
१४७२-९१
॥ ४२६॥
www.jainelibrary.org