________________
प्रव० सा- रोद्धारे तत्त्वज्ञा
नवि०
॥४२५॥
पौरुषीर्हन्ति, 'अढेवेति यत्र महाकायपञ्चेन्द्रियस्य मूषकादेर्मार्जारादिना मारणं तत्राष्टौ पौरुषीर्यावदस्वाध्यायः, गता कालतोऽपि मार्ग- २६८ अणा, भावत आह-भावे-भावतो नन्द्यादिकं सूत्रं न पठन्ति । अथवा जलजादिकं प्रत्येकं रुधिरादिभेदतश्चतुर्विधं, तद्यथा-शोणितं मांसं स्वाध्यायचर्म अस्थि चेति, चत्वार्यप्येतानि प्रतीतानि । अत्रैव विशेषमाह-'अंतो'इत्यादि, यदि षष्टेहस्तानां अन्तः-मध्ये मांसं धौत-प्रक्षा- स्वरूपं गा. |लितं तदा तस्मिन् बहिनीतेऽपि यतस्ततस्तत्र नियमात् केचिदवयवाः पतिता भवन्ति ततस्तिस्रः पौरुषीः परिहर्तव्यः स्वाध्यायः, एवं १४५०.७६ पाकेऽप्यवसेयं, षष्टिहस्तेभ्यो बहिः-परतः पुनः प्रक्षालिते पक्वे वा पिशिते स्वाध्यायः कर्तव्यः, न कश्चिद्दोषः, 'अठेवेति प्राग्यदुक्तं तदिदानीं भावयति-'महकाए अहोरत्तंति एतच्च प्रागेव व्याख्यातं, अत्रैके प्राहुः-यदि मार्जारादिना मूषकादिरविभिन्न एव सन् मारितो मारयित्वा च गृहीत्वा अथवा गिलित्वा यदि ततः स्थानात्पलायते तदा पठन्ति साधवः सूत्रं, न कश्चिद्दोषः, अन्ये नेच्छंति यतः कस्तं जानाति अविभिन्नो भिन्नो वा मारित इति, अपरे पुनरेवमाहुः-यत्र मार्जारादिः स्वयं मृतोऽन्येन वा केनाप्यविभिन्न एव | सन्मारितस्तत्र यावत्चत्कलेवरं म भिद्यते तावन्नास्वाध्यायिकं, विभिन्ने त्वस्वाध्यायिकमिति, तदेतदसमीचीनं, यतश्चर्मा दिभेदतश्चतुर्विधमस्वाध्यायिकं तस्मादविभिन्नेऽप्यस्वाध्याय एव, 'रत्ते बूढे य सुद्धंति यत्तत्र पष्टिहस्ताभ्यन्तरे पतितं रक्त-रुधिरं तेनावकाशेन पानीयप्रवाह आगतस्तेन व्यूढं तदा पौरुषीत्रयमध्येऽपि शुद्धमखाध्यायिकमिति स्वाध्यायः कार्यः । तैरश्चाखाध्यायिकप्रस्तावादन्यदप्याह'अण्डगे'त्यादि, पष्टिहस्ताभ्यन्तरे अण्डके पतिते यदि तदण्डकमभिन्नमद्याप्यस्ति तदा तस्मिनुज्झिते स्वाध्यायः कल्पते, अथ पतितं सत्तदण्डकं मिन्नं तस्य च कललबिन्दुर्भूमौ पतितस्तदा न कल्पते, न च भूमि खनन्ति, इतरथा-भूमिखनने यदि तदस्खाध्या-ID॥४२५॥ यिकमपनयन्ति तथापि तिस्रः पौरुषीर्यावदस्वाध्यायः, अथ कल्पे पतितं सत्तदण्डकं भिन्नं कललबिन्दुर्वा तत्र लग्नस्तदा तस्मिन् पष्टिह
C+
कमभिन्नमद्याप्यति तदा ताल, इतरथा-भूमिखनने यदि मिन् पष्टिह
+
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org