________________
प्रव० सा-
रोद्धारे
तत्त्वज्ञानवि०
॥४२४॥
धावारी परस्परं संग्रामं कर्तुकामौ यावन्नोपशाम्यतस्तावत्स्वाध्यायं कर्तुं न कल्पते, एवं द्वयोः सेनाधिपत्योर्द्वयोर्वा तथाविधप्रसिद्धिपा
२६८ अत्रयोः स्त्रियोः परस्परं व्युग्रहे वर्तमाने अथवा मल्लयुद्धे तथा द्वयोामयोः परस्परं कलहभावे बहवस्तरुणाः परस्परं लोष्टैर्युध्यन्ति यदिवा
स्वाध्यायबाहुयुद्धादिभिः स्वतो लोष्टादिभिर्वा परस्परं कलहे देशप्रसिद्धे रजःपर्वणि वा यावन्नोपशमो भवति सेनाधिपादिव्युग्रहस्य तावदस्वा
स्वरूपं गा. ध्यायः, किं कारणमिति चेदुच्यते तत्र वानमन्तराः कौतुकेन स्वस्वपक्षेण समागच्छन्ति ते छलयेयुः, भूयसां च लोकानामप्रीतियथा
१४५०-७१ वयमेवं भीता वर्तामहे कामप्यापदं प्राप्स्यामः एते च श्रमणका निर्दु:खाः सुखं पठन्ति, तथा दण्डिके कालगते 'अणरायए यत्ति
यावदन्यो राजा नामिषिक्तो भवति तावत्प्रजानां महान् संक्षोभो भवति तस्मिन् संक्षोभे सति स्वाध्यायो न कल्पते, सभयं-म्लेच्छादिव भयाकुलं तस्मिन्नपि स्वाध्यायो न कर्तव्यः, एतेषु सर्वेषु व्युद्ग्रहादिष्वस्वाध्यायविधिमाह-'जच्चिरऽनिद्दोच्चऽहोरत्त'ति व्युग्रहादिषु है।
यचिरं-यावन्तं कालं 'अनिदोच्चं' इत्यनिर्भयमस्वास्थ्यमित्यर्थः, तावन्तं कालमस्वाध्यायः, स्वस्थीभवनानन्तरमप्येकमहोरात्रं परिहृत्य स्वाध्यायः कर्तव्यः, उक्तं च-"निद्दोच्चीभूएवि अहोरत्तमेगं परिहरित्ता सज्झाओ कीरइ" इति । इह 'संखोभे दंडिए य कालगए' | इत्यनेनान्यदपि सूचितमस्ति ततस्तदनिधित्सुराह-'तद्दिवसे'त्यादि, भोजिके-ग्रामस्वामिनि आदिशब्दावक्ष्यमाणमहत्तरादिपरिग्रहःसप्तानां गृहाणामन्तः-मध्ये कालगते सति तद्दिवसमहोरात्रं यावदस्वाध्यायः-खाध्यायपरिहारः, प्रसङ्गादन्यदपि प्रतिपादयति-'अणा-1 हस्स' इत्यादि, कोऽप्यनाथो हस्त शताभ्यन्तरे मृतः तस्मिन्ननाथे हस्तशताभ्यन्तरे कालगते स्वाध्यायो न क्रियते, तत्रेयं यतना-शय्यातरस्यान्यस्य वा तथाविधस्य श्रावकस्य यथा वार्ता कथ्यते स्वाध्यायान्तरायमस्माकमनाथमृतकेन कृतमस्ति, ततः सुन्दरं भवति यदीदं छर्यते, एवमभ्यर्थितो यदि शय्यातरादिः परिष्ठापयेत्ततः शुभं भवतीति स्वाध्यायः कार्यः, अथवा (च) शय्यातरादिर्न कोऽपि परिष्ठापयि
444%AA-%
CESS
Jan Education International
For Private Personel Use Only
www.jainelibrary.org