________________
SANSAROSE
प्रव० सा
निभसि व्यन्तरकृतो महापर्जितसमो ध्वनिर्निर्घातः, गर्जितस्येव विकारो गुजावद्गुञ्जमानो महाध्वनिर्गुजितं, तस्मिन्निर्घाते गुचितेच प्रत्ये-IN||२६८ अरोद्धारे कमहोरात्रं यावत्स्वाध्यायपरिहारः, अयं चात्र विशेषः यस्यां वेलायां निर्घातो गुजितं वाऽधिकृते दिनेऽभवत् द्वितीयेऽपि दिने यावत्सैव | स्वाध्यायतत्त्वज्ञा- बेला प्राप्ता भवति तावदस्वाध्याय एव, उक्तं च-"निग्घायगुजिएसुं विसेसो-बिइयदिणे जाव सा वेला अहोरत्तच्छेएण ण छिज्जइ, स्वरूपं गा. नवि० जहा अन्नेसु भसम्झाइएम" इति । 'संझाचउ'त्ति चतस्रः संध्यास्तिस्रो रात्रौ, तद्यथा-प्रस्थिते सूर्ये अर्धरात्रे प्रभाते च, चतुर्थी दिनस्य १४५०-७१
मध्यभागे, एतासु चतसृष्वपि सन्ध्यासु स्वाध्यायो न विधीयते, शेषक्रियाणां तु प्रतिलेखनादीनां तु न प्रतिषेधः, 'पाडिवए'त्ति प्रतिप-13 ॥४२३॥
I||ग्रहणेन प्रतिपत्पर्यन्ताश्चत्वारो महामहाः सूचिताः, ततश्चतुर्णा महामहानां चतसृषु प्रतिपत्सु तथैव स्वाध्याय एव न क्रियते, न शेष-16)
क्रियाणां प्रतिषेधः 'जं जहिं सुगिम्हए नियम'त्ति, एवमन्योऽपि य उत्सवः पशुवधादिबहुलो यस्मिन् ग्रामनगरादौ यावन्तं कालं प्रवर्तते स तत्र तावन्तं कालं वर्जनीया, सुप्रीष्मकः-चैत्रमासभावी पुनर्महामहः सर्वेषु देशेषु शुक्लपक्षप्रतिपद आरभ्य चैत्रपौर्णमासीप्रतिपत्प-||3| यन्तो नियमात् प्रसिद्ध इति । के पुनस्ते चत्वारो महामहाः, तत्र सूत्रकृदाह-'आसाढी'त्यादि, आषाढी-आषाढपौर्णमासीमह इन्द्रमहःअश्वयुपौर्णमासी कात्तिकी-कार्तिकपौर्णमासी सुप्रीष्मकः-चैत्रपौर्णमासी, खलुशब्दस्यावधारणार्थत्वादेत एव चत्वारो महान्तः-सर्वातिशायिनो महा-उत्सवा महामहा बोद्धव्याः, एतेषां च चतुर्णा महामहानां मध्ये यो महामहो यस्मिन् देशे यतो दिवसादारभ्य यावन्तं कालं प्रवर्तते तस्मिन् देशे ततो दिवसादारभ्य तावन्तं कालं न स्वाध्यायं कुर्वन्ति, इह च यद्यपि सर्वेऽपि महामहाः पौर्णमासीपर्यंता एव प्रसिद्धास्तथापि क्षणानुवृत्तिसंभवेन प्रतिपदोऽप्यवश्यं वर्जनीयाः, अत एवाह-'जाव पाडिवई'त्ति गतार्थ । सम्प्रति जघन्यत उत्कर्षतश्च ॥४२३॥ चन्द्रोपरागं सूर्योपरागं चाधिकृत्य स्वाध्यायविघातकालमानमाह-'उक्कोसेणे'त्यादिगाथाद्वयं, चन्द्र उत्कर्षतो द्वादशपौरुषी हन्ति जघ-18
Jan Education Internal
For Private
Personel Use Only