SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ - पसमा-HIवर्षे निपतति यामाष्टकावं, अन्ये तु व्याचक्षते-त्रयाणां दिनानां परतः, तद्वर्जे पञ्चानां दिनानां परतः, जलस्पर्शिकारूपे २६८ अ. रोद्धारे सप्तानां दिनाना परतः सर्वमकायस्पृष्टं भवति । अथ संयमघातिभेदानां सर्वेषामपि चतुर्विधं परिहारमाह-'दबे' इत्यादि, द्रव्ये-द्रव्यतस्तदे स्वाध्यायतत्त्वज्ञा- वास्वाध्यायिक महिका सचित्तरजो वर्ष वा वय॑न्ते, क्षेत्रे यावति क्षेत्रे महिकादि पतति तावत्क्षेत्रं, कालतो 'जच्चिर' यावन्तं कालं पतति स्वरूपं गा. नवि० तावन्तं कालं, भाव-भावतो मुक्त्वा उच्छ्वासमुन्मेषं च, तद्वर्जने जीवितव्यव्याघातसंभवात् , शेष-स्थानादिकं आदिशब्दाद्गमनाग- १४५०-७१ मनप्रतिलेखनादिपरिप्रहः कायिकी चेष्टां भाषां च वर्जयन्ति, इह च न निष्कारणेन कामपि लेशतोऽपि चेष्टां कुर्वन्ति, ग्लानादिकारणे ॥४२२॥ तु समापतिते यतनया हस्तसंज्ञया अक्षिसंज्ञया अडालीसंज्ञया वा व्यवहरन्ति पोतावरिता वा भाषन्ते वर्षाकल्पावृताश्च गच्छन्तीति । गतं संयमोपघात्यस्खाध्यायिक इदानीमौत्पातिकमाह-पंसू ये'त्यादि, अत्र वृष्टिशब्दः प्रत्येकमभिसंबध्यते, पांशुवृष्टौ मांसवृष्टौ रुधि|वृष्टौ केशवृष्टौ शिलावृष्टौ च, तत्र पांशुवृष्टिर्नाम यदचित्तं रजो निपतति, मांसवृष्टिर्मासखण्डानि पतन्ति, रुधिरवृष्टिर्यत्र रुधिरबिन्दवः ।। पतन्ति, केशवृष्टिर्यदुपरिभागाकेशाः पतन्ति, शिलावृष्टिः-पाषाणनिपतनं करकादिशिलावर्षमित्यर्थः, तथा रजउद्घाते-रजस्खलासु दिक्षु सूत्रं न पठ्यते, शेषाः सर्वा अपि चेष्टाः क्रियन्ते, तत्र मांसे रुधिरे च पतति एकमहोरात्रं वय॑ते, अवशेषे-पांशुवृष्ट्यादी यावचिरं-या४ वन्तं कालं पाशुप्रभृति पतति तावन्तं कालं सूत्रं-नन्द्यादि न पठ्यते, शेषकालं तु पठ्यते । सम्प्रति पांशुरजउद्घातयोर्व्याख्यानमाह 'पंसू'इत्यादि, पांशवो नाम धूमाकारमापाण्डुरमचित्तरजः, रजउद्घातो रजस्खला दिशो यासु सतीषु समन्ततोऽन्धकारमिव दृश्यते, तत्र पांशुवृष्टौ रजउद्घाते वा सवाते निर्वाते च पतति यावत्पतनं तावत्सूत्रं परिहरन्ति । ॥ ५४॥ गतमौत्पातिकं, इदानीं सदेव ॥४२२॥ BI माह-गंध'त्यादि, गन्धर्वनगरं नाम यञ्चक्रवा दिनगरस्योत्पातसूचनाय संध्यासमये तस्य नगरस्योपरि द्वितीयं नगरं प्राकाराट्टा बटन --4+%-240 Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy