SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ यावन्नविवन्ने सेसे तिय सत्त अढेव ॥ ६९॥ रत्तुक्कडा उ इत्थी अट्ठ दिणे तेण सत्त सुक्कहिए। तिण्ह दिणाण परेणं अणोउगं तं महारत्तं ॥ ७० ॥ दंते दिढे विगिंचण सेसहि बारसेव वरि साई। दट्ठीसु न चेव य कीरइ सज्झायपरिहारो॥७१॥ आ-मर्यादया सिद्धान्तोक्तन्यायेन अध्ययनं-पठनं आध्यायः सुष्ठ-शोभन आध्यायः स्वाध्यायः स एव स्वाध्यायिकं यत्र नास्ति तदस्खाध्यायिक-रुधिरादि, तन्मूलभेदापेक्षया द्विधा-आत्मसमुत्थं परसमुत्थं च, आत्मन:-स्वाध्याय चिकीर्षोः समुद्भूतमात्मस मुत्थं, परस्मात्-खाध्यायकर्तुरन्यस्मात्समुद्भूतं परसमुत्थं, तत्र बहुवक्तव्यत्वात्प्रथमतः परसमुत्थमेव प्रतिपाद्यते, तच्च पञ्चविधं, तिद्यथा-संयमघाति-संयमौपघातिकं १ औत्पातिकं-उत्पातनिमित्तं २ सदैवं-देवताप्रयुक्तं ३ युग्रहः-संग्रामः ४ शारीरं च शरीरसंभवं ५, एतेषु च पञ्चस्वप्यस्वाध्यायिकेषु स्वाध्यायं विदधतः साधोस्तीर्थकदाज्ञाभङ्गादयो दोषा भवन्ति । तत्र संयमे संयमोपघातविषयमस्वाध्यायिक त्रिविध-महिका सचित्तरजो वर्ष चेति । त्रीनपि भेदान् क्रमेण व्याख्यानयति-'मही'त्यादि, महिका &| गर्भमासे पतन्ती धूमरी प्रतीता, गर्भमासो नाम कार्तिकादिर्यावन्माघमासः, सा च पतनसमकालमेव सर्वमकायभावित करोति, सचित्तरजो नाम व्यवहारसचित्ता अरण्यवातोद्भूता श्लक्ष्णा धूलिः, तच्च सचित्तरजो वर्णत ईषदातानं दिगन्तरेषु दृश्यते, गाथायां पुंस्त्वं प्राकृतत्वात् , तदपि निरन्तरपातेन त्रयाणां दिनानां परतः सर्व पृथ्वीकायभावितं करोति, वर्षस्य पुनस्रयः प्रकारा भवन्ति, तानेवाह-'बुब्बुय'त्ति यत्र वर्षे निपतति पानीयमध्ये बुबुदाः-तोयशलाकारूपा उत्तिष्ठन्ति तद्वर्षमप्युपचाराद् बुद्बुदमित्युच्यते, तद्वर्ज-तैर्बुबुदैवर्जितं द्वितीयं वर्ष, तृतीयं 'फुसिअय'त्ति जलस्पर्शिका निपतन्त्यः, तत्र बुबुदे Jan Education Intemanon For Private Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy