SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ गैर्नामभिरमी गीयन्ते-कथ्यन्ते ॥ ४७ ॥ तान्येव नामानि विमानक्रमेणाह-'सारे'त्यादि, सारस्वताः १ मकारोऽलाक्षणिकः आदि- II त्याः २ वह्वयः ३ वरुणाः ४ गर्दतोयाः ५ तुषिताः ६ अव्याबाधाः ७ आग्नेयाः ८ एते संज्ञान्तरतो मरुतोप्यभिधीयन्ते, रिष्ठाश्चेति तास्थ्यात्तद्व्यपदेश' इति रिष्ठविमानाधारा रिष्ठाः ९, एते च सारस्वतादयो लोकान्तिकसुराः प्रव्रज्यासमयात्संवत्सरेणाागेव स्वयंसम्बुद्धमपि जिनेन्द्रं कल्प इतिकृत्वा भगवन् ! सर्वजनजीवहितं तीर्थ प्रवर्तयेति बोधयन्ति ॥४८॥ अथैतेषां देवानां परिवारमाह पढमे त्यादि, अयमत्राभिप्रायः-सारस्वतादित्ययोः समुदितयोः सप्त देवाः सप्त च देवशतानि परिवारः, एवं वह्रिवरुणयोश्चतुर्दश देवा|श्चतुर्दश च देवसहस्राः, गर्दतोयतुषितयोः सप्त देवाः सप्त च देवसहस्राः, शेषेषु त्वव्यावाधाग्नेयरिष्ठेषु नव देवा नव च देवशतानीति, ।। २६७ ।। ४९ ॥ इदानीं 'सज्झायस्स अकरणं' त्यष्टषष्ट्यधिकद्विशततमं द्वारमाह संजमघा १ उप्पाये २ सादिवे ३ वुग्गहे य ४ सारीरे ५। महिया १ सञ्चित्तरओ २ वासम्मि य ३ संजमे तिविहं ॥५०॥ महिया उगम्भमासे सचित्तरओ य ईसिआयंबे । वासे तिन्नि पगारा बुब्बुय तव्वज फुसिए य॥५१॥ दवे तं चिय दवं खेत्ते जहियं तु जचिरं कालं । ठाणाइभास भावे मोत्तुं उस्सासउम्मेसे ॥५२॥ पंसू य मंसरुहिरे केससिलावुट्टि तह रयुग्घाए । मंसरुहिरे अहरत्तं अवसेसे जचिरं सुत्तं ॥५३॥ पंसू अच्चित्तरओ रयस्सलाओ दिसा रउग्घाओ। तत्थ सवाए निवायए य सुत्तं परिहरंति ॥५४॥ गंधवदिसा विजुक्क गजिए जूव जक्खालित्ते । एक्कक्पोरिसिं गज्जियं तु दो पोरिसी हणइ ॥५५॥ दिसिदाहो छिन्नमूलो उक्क सरेहा पगाससंजुत्ता। Jan Education International For Private Personal use only www.ainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy