________________
प्रव० सा-
रोद्धारे तत्त्वज्ञानवि०
॥ ४९ ॥ अथ ताज्या स्पृष्टाः, अयमर्थः-पौरस्त्यान्यावाद्यामिति ॥४२॥ स्थापना चेयं । कोणाव
॥४२०॥
CCOACToCc-MOR
तथाहि-पूर्वस्या दक्षिणोत्तरायते तिर्यग्विस्तीर्णे द्वे कृष्णराज्यौ, एवं दक्षिणस्यां पूर्वापरायते अपरस्यां दक्षिणोत्तरायते उत्तरस्यां पूर्वापरायते 8|२६७ - इति ॥ ४१ ।। अथ तासामेव पुनः स्वरूपमाह-'पु'त्यादि, पूर्वीपरोत्तरदक्षिणाभिर्मध्यवर्तिनीभिः कृष्णराजीमिः क्रमेण दक्षिणोत्तर-12 ष्णराजीपूर्वापराबहिर्वर्तिन्यः कृष्णराज्यः स्पृष्टाः, अयमर्थः-पौरस्त्याभ्यन्तरा कृष्णराजी दक्षिणबाह्यां कृष्णराजी स्पृशति, एवं दक्षिणाभ्यन्तरालोकान्तिपश्चिमबाह्यां पश्चिमाऽभ्यन्तरा उत्तरबाह्यां उत्तराभ्यन्तरा च पूर्वबाह्यामिति ॥४२॥ स्थापना चेयं । कोणविभागस्त्वेवं-'पवावरे'त्यादि, काधि गा. पौरस्त्यपाश्चात्ये द्वे बाह्ये कृष्णराज्यौ षडने-षट्कोटिके, उत्तरादाक्षिणाये पुनर्बाह्ये द्वे कृष्णराज्यौ त्र्यले अभ्यन्तराः सर्वा अपि-चत- १४४१-९ स्रोऽपि कृष्णराज्यश्चतुरस्राः ॥ ४३ ॥ साम्प्रतमेतासामेव प्रमाणमाह-'आयामे'त्यादि, आयामपरिक्षेपाभ्यां-दैर्घ्यपरिधिभ्या तासांकृष्णराजीनामसख्याता योजनसहस्रा भवन्ति, विष्कम्भे-विस्तारे पुनः कृष्णराजीनां सङ्ख्याता योजनसहस्रा इति ॥ ४४ ॥ अथैतासां मध्ये विमानसंयोजनामाह-'ईसाणे'त्यादि, एतासामष्टानां कृष्णराजीनामीशानदिगादिष्वष्टस्वप्यन्तरेषु-राजीद्वयमध्यलक्षणेष्ववकाशान्तरेध्वष्टौ विमानानि भवन्ति, तथा तन्मध्ये-तासां बहुमध्यभागे एकं विमानं ॥ ४५ ॥ तान्येव विमानानि नामतः प्राह-'अच्ची'त्यादि, अयमर्थः-अभ्यन्तरोत्तरपूर्वयोः कृष्णराज्योरन्तरे अर्चिर्विमानं १ एवं पूर्वयोरर्चिालिः २ अभ्यन्तरपूर्वदक्षिणयोवैरोचनं ३ दक्षिणयोः प्रभङ्करं ४ अभ्यन्तरदक्षिणपश्चिमयोश्चन्द्राभं ५ पश्चिमयोः सूराभं ६ अभ्यन्तरपश्चिमोत्तरयोः शुक्राभं ७ उत्तरयोः सुप्रतिष्ठाभ ८ सर्वकृष्णराजीमध्यभागे तु रिष्ठाभमिति ९॥ ४६ ॥ अथैतन्निवासिनो देवानाह-'अट्ठाये'त्यादि, तेष्वेवाकाशान्तरवर्तिध्वष्टासु अर्चिःप्रभृ-18 |तिषु विमानेषु 'लोकान्तिकाः' लोकस्य-ब्रह्मलोकस्यान्ते-समीपे भवाः सुरा-देवाः परिवसन्ति, कथंभूता इत्याह-'अष्टातरस्थितयः' ॥४२०॥ अष्टावतराणि-सागरोपमाणि स्थितिर्येषां ते तथा, तथा सप्तमिरष्टभिर्वा भवैर्भवान्तो मुक्तिर्येषां ते सप्ताष्टभवभवान्ताः एतैश्च-वक्ष्यमा
Jain Education International
For Private Personal use only
www.jainelibrary.org