SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ CHORESEARCHES पंचमकप्पे रिहमि पत्थडे अट्ठ कण्हराईओ। समचउरंसक्खोडयठिइओ दो दोदिसिचउक्के ॥४॥ पुत्वावरउत्तरदाहिणाहि मज्झिल्लियाहि पुट्ठाओ । दाहिणउत्तरपुवा अवरा बहिकण्हराईओ॥४२॥ पुवावरा छलंसा तंसा पुण दाहिणुत्तरा बज्झा । अब्भंतरचउरंसा सवावि य कण्हराईओ॥४३॥ आयामपरिक्खेवेहिं ताण अस्संखजोयणसहस्सा । संखेजसहस्सा पुण विक्खंभे कण्हराईणं ॥४४॥ ईसाणदिसाईसुं एयाणं अंतरेसु अट्ठसुवि । अह विमाणाई तहा तम्मज्झे एक्कगविमाणं ॥४५॥ अचिं१ तहऽचिमालि २ वइरोयण ३ पभंकरे य ४ चंदाभं ५। सूराभं ६ सुक्कामं । सुपइहाभं च ८रिहाभ ९॥४६॥ अहायरहिया वसंति लोगंतिया सुरा तेसुं। सत्तट्ठभवभवंता गिजंति इमेहिं नामेहिं ॥४७॥ सारस्सय १ माइचा २ वण्ही ३ वरुणा य४ गहतोया ५य। तुसिया ६ अवाबाहा ७ अग्गिचा ८ चेव रिहा य ९॥४८॥ पढमजुयलंमि सत्त उ सयाणि बीयंमि चउदस सहस्सा । तइए सत्त सहस्सा नव चेव सयाणि सेसेसु॥४९॥ पञ्चमे ब्रह्मलोकनामके कल्पे तृतीये रिष्ठप्रस्तटे अष्टौ कृष्णराज्यो भवन्ति, कृष्णाः सचित्ताचित्तपृथिवीपरिणामरूपा राज्यो-मित्त्याकारव्यवस्थिताः पतयः कृष्णराज्यः, कथंभूतास्ता इत्याह-'समचतुरस्राः' समाः-सर्वास्वपि दिक्षु तुल्याः चतुरस्राः चतुष्कोणाः अत एवाखाटकस्थितयः, इहाखाटकाः प्रेक्षास्थाने आसनविशेषलक्षणाः, प्रज्ञप्तिटीकायां तथा व्याख्यानात् , तत्स्थितयः-तत्सदृशाकाराः, यथा चैता व्यवस्थितास्तथा दर्शयति-'दो दो दिसिचउक्के'त्ति दिक्चतुष्के-चतसृष्वपि पूर्वादिषु दिक्षु द्वे द्वे कृष्णराज्यौ व्यवस्थिते,31 **%%%%ारक कृष्णराज्यो म चेव सपाणि पदमजुयलमि गहतोया भवन KAIN Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy