SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ तत्त्वं तु सर्वविदो विदन्ति, यच्च महानिशीथग्रन्थे जग्रन्थ ग्रन्थकार:-इत्थं चायरियाणं पणपन्ना होंति कोडिलक्खाओ । कोडिसहस्से कोडीसए य तह इत्तिए चेवत्ति ॥ १॥" [इत्थं चाचार्याणां पञ्चपञ्चाशत्कोटीलक्षाः कोटीसहस्रा कोटीशतं तथैतावन्त एवेति ॥१॥] (५५५५१५५ कोट्यः) तत्सामान्यमुनिपत्यपेक्षया द्रष्टव्यं, तथा च तत्रैवोक्तम्-"एएसि मज्झाओ एगे निब्बडइ गुणगणा| इन्ने । सव्वुत्तमभंगेणं तित्थयरस्साणुसरिस गुरू ॥१॥" [एतेषां मध्यात् एके निपतन्ति गुणगणाकीर्णाः सर्वोत्तमभङ्गे तीर्थकरानुसदृशा गुरवः ॥ १॥] २६४ ॥ ३७ ॥ इदानीं 'उस्सप्पिणिअंतिमजिणतित्थप्पमाणं'ति पश्चषष्ट्यधिकद्विशततमं द्वारमाह ओसप्पिणअंतिमजिण तित्थं सिरिरिसहनाणपज्जाया । संखेजा जावइया तावयमाणं धुवं . भविही ॥ ३८॥ इह श्रीऋषभस्वामिनः केवलज्ञानपर्यायो वर्षसहस्रोन एकः पूर्वलक्षः, तत एवंखरूपा ज्ञानपर्यायाः सङ्ख्यया यावन्तो भवन्ति तावत्प्रमाणमुत्सर्पिण्यामन्तिमजिनस्य चतुर्विशतितमस्य भद्रकृन्नाम्नस्तीर्थकृतस्तीर्थ ध्रुव-निश्चितं भविष्यति, सयेयपूर्वलक्षमानं तत्तीर्थमित्यर्थः, २६५ ॥ ३८ ॥ इदानीं 'देवाण पवियारोत्ति षषष्ट्यधिकद्विशततमं द्वारमाह-.. दो कायप्पवियारा कप्पा फरिसेण दोन्नि दो रूवे । सद्दे दो चउर मणे नस्थि वियारो उवरि यत्थी ॥ ३९ ॥ गेविजणुत्तरेसुं अप्पवियारा हवंति सबसुरा । सप्पवियारठिईणं अणंतगुणसो क्खसंजुत्ता ॥४०॥ द्वौ कल्पाविति मर्यादायां कल्पशब्देन च तास्थ्यात् कल्पस्था देवाः, ततोऽयमर्थः-भवनपत्यादय ईशानान्ता देवाः क्लिष्टोदकपुंवेदा FORCECA-NCCIRC Join Education Intematonal For Private Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy