SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ %AAAAAKA4%A तया च ते मृत्वा दिवं ब्रजन्ति, मरणं च तेषां जृम्भाकासक्षुतादिमात्रपुरस्सरं न शरीरपीडयेति, तथा तेषु द्वीपेष्वनिष्टसूचकाश्चन्द्रसू-18 योपरागादयः शरीरोपद्रवकारिणश्च मत्कूणयूकामशकमक्षिकादयो न भवन्ति, येऽपि च जायन्ते भुजगव्याघ्रसिंहादयस्तेऽपि मनुष्याणां न बाधितुमलं, नाप्यन्योऽन्यं हिंस्यहिंसकभावे वर्तन्ते, क्षेत्रानुभावतो रौद्रभावरहितत्वात् , अत एव तेऽपि मृत्वा दिवमेव ब्रजन्ति, भूमिरपि तत्र रेणुपङ्ककण्टकादिरहिता सकलदोषपरित्यक्ता सर्वत्र समतला रमणीया च वर्तत इति, यच्चात्र सूत्रातिरिक्तमुक्तं तत्सर्वमुपलक्ष-1 णत्वाद् द्रष्टव्यं २६२ ॥ २९ ॥ ॥ ३० ॥ ३१ ॥ इदानीं 'जीवाजीवाणं अप्पबहुयंति त्रिषष्ट्यधिकद्विशततमं द्वारमाह नर १ नेरइया २ देवा ३ सिद्धा ४ तिरिया ५ कमेण इह हुँति । थोव १ असंख २ असंखा ३ अणंतगुणिया ४ अनंतगुणा ५ ॥ ३२॥ नारी १ नर २ नेरइया ३ तिरिच्छि ४ सुर ५ देवि ६ सिद्ध ७ तिरिया ८ य । थोव असंखगुणा चउ संखगुणाऽणतगुण दोन्नि ॥ ३३ ॥ तस तेउ पुढवि जल वाउकाय अकाय वणस्सइ सकाया । थोव असंखगुणाहिय तिन्नि दोऽणंतगुणअहिया ॥ ३४ ॥ पण चउ ति दु य अणिदिय एगिदि सइंदिया कमा हुंति। थोवा तिन्नि य अहिया दोऽणंतगुणा विसेसहिया ॥ ३५ ॥ जीवा पोग्गल समया दव पएसा य पज्जवा चेव । थोवाणंताणता विसेसअहिआ दुवेऽणंता ॥ ३६ ॥ इह सर्वत्र यथासयेन पदयोजना, तत्र सर्वस्तोकास्तावन्नरा-मनुष्याः सहधेयकोटीकोटीमात्रप्रमाणत्वात, तेभ्यो नैरयिका असयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेः सम्बन्धिनि प्रथमवर्गमूले तृतीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु घनी-|| Jain Education Interational For Private Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy