SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्धारे तत्वज्ञा नवि० ॥४१७॥ कृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशास्तावत्प्रमाणत्वात् , तेभ्यो देवा असोयगुणाः, व्यन्तराणां ज्योतिष्काणां च |||२६३ जीप्रत्येक प्रतरासङ्ख्येयभागवर्तिश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यः सिद्धा अनन्तगुणाः, कालस्यानन्तत्वात् षण्मासान्ते च कस्य-18 वाजीवाचिदवश्यं सिद्धिगमनात् तत्प्राप्तस्य च पुनरावृत्त्यभावात् , तेभ्योऽपि तिर्यच्चोऽनन्तगुणाः, अनन्तेनापि कालेनैकनिगोदानन्तभाग-1 त्पबहुत्वं वर्तिजीवराशेः सिद्धत्वात् तिर्यग्गतौ त्वसङ्ख्येयनिगोदसद्भावात् प्रतिनिगोदं च सिद्धानन्तगुणजीवराशिभावात् ॥ ३२ ॥ उक्तं नैर- गा. यिकतिर्यग्योनिकमनुष्यदेवसिद्धरूपाणां पञ्चानामल्पबहुत्वं, इदानीं नैरयिकतिर्यग्योनिकतिर्यग्योनिकीमनुष्यमानुषीदेवदेवीसिद्धलक्षणा- १४३२-६ A नामष्टानामल्पबहुत्वमाह-'नारी'त्यादि, सर्वस्तोका नार्यो-मनुष्यस्त्रियः, सङ्ख्येयकोटीकोटीप्रमाणत्वात् , ताभ्यो नरा-मनुष्या अस येयगुणाः, इह नरा इति संमूछिमजा अपि मनुष्या गृह्यन्ते, वेदस्याविवक्षणात् , ते च संमूछिमजा वान्तादिषु नगरनिर्धमनान्तेषु जायमाना असङ्ख्येयाः प्राप्यन्ते, तेभ्यो नैरयिका असङ्ख्येयगुणाः, मनुष्या ह्युत्कृष्टपदेऽपि श्रेण्यसयेयभागगतप्रदेशराशिप्रमाणा लभ्यन्ते, नैरयिकास्त्वङ्गुलमात्रक्षेत्रप्रदेशराशिसत्कतृतीयवर्गमूलगुणितप्रथमवर्गमूलप्रमाणश्रेणिगताकाशप्रदेशराशिप्रमाणाः, ततो भवन्त्यसख्येयगुणाः, तेभ्यस्तिर्यग्योनिकाः स्त्रियोऽसयेयगुणाः, प्रतरासङ्ख्येयभागवय॑सङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् , ताभ्योऽपि देवा असोयगुणाः, असोयगुणप्रतरासङ्ख्येयभागव_सङ्ख्येयश्रेणिगतप्रदेशराशिमानत्वात् , तेभ्योऽपि देव्यः सोयगुणाः, द्वात्रिंश| गुणत्वात् , ताभ्योऽपि सिद्धा अनन्तगुणाः, तेभ्योऽपि तिर्यग्योनिका अनन्तगुणाः, अत्र युक्तिः प्रागेवोक्ता ।। ३३ ॥ अथ सामान्येनैव जन्तूना कायविशेषणविशेषितानामल्पबहुत्वमाह-'तसे'त्यादि, सर्वस्तोकास्त्रसकायिकाः, द्वीन्द्रियादीनामेव त्रसकायत्वात् , तेषां ॥४१७॥ च शेषकायापेक्षयाऽत्यल्पत्वात् , तेभ्यस्तैजसकायिका असङ्ख्येयगुणाः, असङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्यः पृथिवीकायिका 44-ACCAAAAAG Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy