________________
ACCCCCAECO-
समणी १ मवगयवेयं २ परिहार ३ पुलाय ४ मप्पमत्तं ५ च । चउदसपुत्विं ६ आहारगं च ७ न
य कोइ संहरइ ॥१९॥ श्रमणी-अजिह्मब्रह्मचरणशरणां साध्वीं अपगतवेदं-क्षपितवेदं 'परिहार'त्ति प्रतिपन्नपारिहारिकतपश्चरण पुलाकं-लब्धिपुलाकं अप्रम-अप्रमत्तसंयतं चतुर्दशपूर्विणं-चतुर्दशपूर्वधरं आहारकं च-आहारकशरीरिणं नैव कोऽपि-विद्याधरदेवादिः (ग्रन्थानं १७०००) संहरति-प्रत्यनीकतयाऽनुकम्पया अनुरागेण वोरिक्षप्यान्यत्र क्षिपति, इह च न सर्वोऽपि चतुर्दशपूर्वधर आहारकलब्धिमान् भवति, किंतु कश्चिदेवेति ज्ञापनार्थमाहारकग्रहणं ॥ २६१ ॥ १९ ॥ इदानीं 'अंतरदीव'त्ति द्विषष्ट्यधिकं द्विशततमं द्वारमाह
चुल्लहिमवंतपुवावरेण विदिसासु सायरं तिसए । गंतूणंतरदीवा तिन्नि सए हुंति विच्छिन्ना ॥२०॥ अउणावन्ननवसए किंचूणे परिहि तेसिमे नामा । एगोरुअ १ आभासिय २ वेसाणी चेव ३ नंगूली ४॥२१॥ एएसिं दीवाणं परओ चत्तारि जोयणसयाणि । ओगाहिऊण लवणं सपडिदिसिं चउसयपमाणा ॥ २२॥ चत्तारंतरदीवा हय ५ गय ६ गोकन्न ७ संकुलीकन्ना ८। एवं पंचसयाई छस्सय सत्तट्ट नव चेव ॥ २३ ॥ ओगाहिऊण लवणं विक्खंभोगाहसरिसया भणिया । चउरो चउरो दीवा इमेहिं नामेहिं नायवा ॥ २४ ॥ आयंसमिंढगमुहा अयोमुहा गोमुहा य चउरोए १२ । अस्समुहा हस्थिमुहा सीहमुहा चेव वाघमुहा १६॥ २५॥ तत्तो य आसकन्ना हरिकन्न अकन्न कनपावरणा २० । उक्कमुहा मेहमुहा विजमुहा विजुदंताय २४ ॥ २६ ॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org