________________
प्रव०सारोद्धारे
A-
ACA%A
तस्वस
नवि०
॥४११॥
मंसाई तिन्नि जूसो उ जीरयाइजुओ। मुग्गरसो भक्खाणि य खंडखज्जयपमोक्खाणि ॥१३॥
२५८ मागुललावणिया गुडप्पपडीउ गुलहाणियाउ वा भणिया । मूलफलंतिपयं हरिययमिह जीरया- नोन्मानईयं ॥ १४ ॥ डाओ वत्थुलराईण भजिया हिंगुजीरयाइजुया । सा य रसालू जा मज्जियत्ति प्रमाणानि तल्लकखणं चेयं ॥१५॥ दो घयपला महु पलं दहियस्सऽद्धाढयं मिरिय वीसा । दस खंडगुलपलाई
२५९ अएस रसालू निवइजोगो॥ १६ ॥ पाणं सुराइयं पाणियं जलं पाणगं पुणो एत्थ । दक्खावा
साष्टादशभोणियपमुहं सागो सो तक्कसिद्धं जं ॥१७॥
ज्यानि गा. सूपः ओदनः यवान्नं त्रीणि मांसानि गोरसो यूषः भक्ष्याणि गुडलावणिका मूल फलानि हरितकं डाकः, तथा भवति रसाला, आर्षत्वाच्च रसालू इति निर्देशः, तथा पानं पानीयं पानकं अष्टादशश्च शाकः, एषोऽष्टादशविधो निरुपहतो-निर्गत उपहतः-दोषो यस्मादसौ निरुपहतो-निर्दोष इत्यर्थः, लौकिको-निर्विवेकलोकप्रतीतः पिण्ड:-आहार इति ॥ ११ ॥ १२ ॥ तत्र सूपो-दालिः ओदन:-कूरः, | यवान्नं-यवनिष्पन्नं परमानं, गोरसो-दुग्धदधिघृतप्रभृतिकः, शेषं च सूत्रकृदेव क्रमेण विवृणोति-'जले त्यादिकं गाथापञ्चकं, जलचरस्थलचरखचरजीवसंबन्धीनि त्रीणि मांसानि, तत्र जलचरा-मत्स्यादयः स्थलचरा-हरिणादयः खचरा-लावकादयः, तथा जूषो-जीरककटुभाण्डादिभिर्युतः सुसंभृतो मुद्गरसः, तथा भक्ष्याणि-खण्डखाद्यकप्रमुखाणि, खाद्यकं-खज्जकं, तच्च खण्डेन खरण्टितं, तत्प्रमुखाणि, तथा गुललावणिका-गुडपर्पटिका, पूर्वदेशीयप्रधानगुडकृता या पर्पटिकेत्यर्थः, अथवा गुडमिश्रा धाना गुडधाना भणिता गुललावणि-1 DI||४११॥ | केति, 'मूलकफल'मिति वेकमेव पदं ग्राह्यं, नतु द्वयं, तत्र मूलानि अश्वगन्धादीनां फलानि सहकारादीनां, तथा हरितकमिह जीर
CA
AR
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org