________________
RASADHAAGRAMSACE%AR
8 द्वितित्थगराणं, जे फुडा हत्थपायाइसु लक्खिजति तेसिं पमाणं भणिय, जे पुण अंतो स्वभावसत्त्वादयः तेहिं सह बहुतरा भवंती'त्यादि, २५७, ॥६॥७॥८॥९॥ संप्रति 'माणुम्माणपमाणं ति अष्टपञ्चाशदधिकद्विशततमं द्वारमाह
जलदोणमद्धभारं समुहाई समूसिओ उ जो नव उ । माणुम्माणपमाणं तिविहं खलु लक्खणं
नेयं ॥१०॥ मानं-जलद्रोणप्रमाणता, उन्मानं-तुलारोपितस्यार्धभारप्रमाणता, यस्य स्वमुखानि नवैव समुच्छ्रितः स पुमान् प्रमाणोपेतो भवति, अयमर्थः-पानीयपरिपूर्णायां पुरुषप्रमाणादीषदतिरिक्तायां महत्यां कुण्डिकायां प्रवेशितो यः पुरुषो जलस्य द्रोणं-सर्वार्धघटिकाघटस्वरूपं |निष्कासयति द्रोणेन जलस्योनां वा तां पूरयति स पुरुषो मानयुक्तो भवति, तथा सारपुद्गलोपचितत्वात् तुलायामारोपितः समर्धभारं | यः पुरुषस्तुलयति स उन्मानयुक्तो भवति, तथा यद्यस्यात्मीयमहुलं तेनात्मनोऽङ्गलेन द्वादशाङ्गुलानि मुखं प्रमाणयुक्तं भवति, अनेन च मुखप्रमाणेन नव मुखानि सर्वोऽपि पुरुषः प्रमाणयुक्तो भवति, प्रत्येक द्वादशाङ्गलैनवभिर्मुखैरष्टोत्तरं शतमङ्गलानां संपद्यते, ततश्चैतावदुच्छ्रयः पुमान् प्रमाणयुक्तो भवतीति, तदेवं मानोन्मानप्रमाणरूपमेतत् त्रिविधं लक्षणमुत्तमपुरुषाणां खलु निश्चयेन ज्ञेयमिति, २५८ ॥ १०॥ इदानीं 'अट्ठारस भक्खभोजाई'त्येकोनषष्ट्यधिकद्विशततमं द्वारमाह
सूओ१ यणो २ जवन्नं ३ तिन्नि य मंसाई ६ गोरसो ७ जूसो ८। भक्खा ९ गुललावणिया १० मूलफला ११ हरियगं १२ डागो १३ ॥ ११॥ होइ रसालू य १४ तहा पाणं १५ पाणीय १६ पाणगं १७ चेव । अट्ठारसमो सागो १८ निरुवहओ लोइओ पिण्डो॥१२॥ जलथलखहयर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org