________________
प्रवक-सा
%*%
रोद्धारे
तत्वज्ञा-दाभवान्त
नवि०
**%*
॥४०९॥
*
तमस्कायस्य विष्कम्भं परिधिं च प्राह-'दुविहो' इत्यादिगाथाद्वयं, द्विविधो-द्विप्रकारः 'से'त्ति तस्य तमस्कायस्य विष्कम्भो-विस्तारो २५५ तमभवति-सङ्ख्यातस्तथा असङ्ख्यातश्च, तत्र प्रथमे विष्कम्भे आदित आरभ्य ऊर्ध्व सङ्ख्येययोजनानि यावत्सल्येया योजनसहस्राः प्रमाणतो स्कायस्वभवन्ति, परिधौ-परिक्षेपे पुनस्त एव योजनसहस्रा असङ्ख्याताः, अधस्तमस्कायस्य सङ्ख्यातयोजनविस्तृतत्वेऽप्यसङ्ख्याततमद्वीपपरिक्षेपतो रूपं गा. बृहत्तरत्वात्तत्परिक्षेपस्यासङ्ख्यातयोजनसहस्रप्रमाणत्वमविरुद्धं, आन्तरबहिःपरिक्षेपविभागस्तु नोक्तः, उभयस्याप्यसङ्ख्याततया तुल्यत्वादिति। १३९८| तथा द्वितीये विष्कम्भे विष्कम्भपरिधियोगाभ्या-विष्कम्भेन परिधिना च प्रत्येकमसङ्ख्याता योजनसहस्रा भवन्ति, नवरं-केवलमिदम- १४०३ त्रासङ्ख्यातयोजनसहस्ररूपं प्रमाणं विस्तारे भवति, वलयाकारादूर्ध्व यदाऽसौ तमस्कायः क्रमेण विस्तरति तदानीमिदं प्रमाणमवसेयमिति
18/२५६ अन|भावः, अस्य च तमस्कायस्य महत्त्वमित्थमागमविदः प्रवेदयन्ति, यथा-यो देवो महर्द्धिको यया गत्या तिसृभिश्चपुटिकाभिरेकविंशतिवा
न्तषट्कं रान् सकलं जम्बूद्वीपमनुपरिवृत्त्यागच्छेत् स एव देवस्तयैव गत्या षनिरपि मासैः सङ्ख्यातयोजनविस्तारमेव तमस्कायं व्यतित्रजेत् नेतर| मिति, यदा च कश्चिद्देवः परदेव्यासेवाहेवाकपररत्नापहारादिभिरपराधमाधत्ते तदा बलबद्देवभयात् प्रपलाय्य देवानामपि भूरिभयाविर्भावकत्वेन गमनविघातहेतौ तस्मिंस्तमस्काये निलीयत इति ॥२५५॥२॥३॥ सम्प्रति 'अणंतछक्कं'ति षट्पञ्चाशदधिकद्विशततमं द्वारमाह
सिद्धा १ निगोयजीवा २ वणस्सई ३ काल ४ पोग्गला ५ चेव । सबमलोगागासं ६ छप्पेएऽणं
तया नेया ॥४॥ सर्व एव सिद्धाः-अपगतसकलकर्मकलंकाः तथा सर्वेऽपि सूक्ष्मबादरभेदभिन्ना निगोदजीवा-अनन्तकायिकजन्तवः तथा सर्वे वनस्प- ॥४०९॥ तयः-प्रत्येकानन्तवनस्पतिजीवाः काल इति-सर्वेऽतीतानागतवर्तमानसमयाः सर्वे पुद्गलाः-समस्तपुद्गलास्तिकायगताः परमाणवः तथा
*
*****
NCRECTOR
Jain Education Interational
For Private Personel Use Only
www.jainelibrary.org