SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्धारे तत्त्वज्ञा नवि० 11802 11 तस्त्वेकप्रादेशिकी नभः प्रदेशश्रेणिः सूच्यङ्गुलमुच्यते, एतच सद्भाषतोऽसंख्येयप्रदेशमध्य सत्कल्पनया सूच्याकारव्यवस्थापितप्रदेशत्रय निष्पन्नं द्रष्टव्यं स्थापना चेयं ०००, सूची सूच्यैव गुणिता प्रतराङ्गुलं, इदमपि परमार्थतोऽसंख्येयप्रदेशात्मकं असद्भावतस्त्वषैवानन्तरदर्शिता त्रिप्रदेशात्मिका सूचिः तयैव गुण्यते, अतः प्रत्येकं प्रदेशत्रयनिष्पन्नसूचीत्रयात्मकं नवप्रदेश संख्यं संपद्यते, स्थापना चेयं , प्रतरश्च सूच्या गुणितो दैर्घ्यविष्कम्भबाहल्येषु समसंख्यं घनाङ्गुलं भवति, दैर्घ्यादिषु त्रिष्वपि स्थानेषु समतालक्षणस्यैव समयचर्यया घनस्येह रूढत्वात्, प्रतराङ्गुलं तु दैर्घ्यविष्कम्भाभ्यामेव प्रदेशैः समं पिण्डतस्तस्य तत्रैकप्रदेशमात्रत्वादिति भावः, इदमपि सद्भावतो दैर्ध्य विष्कम्भ| बाहल्येषु प्रत्येकम संख्येयमानमसत्प्ररूपणया तु सप्तविंशति प्रदेशात्मकं, पूर्वोक्तत्रिपदेशात्मक सूच्याऽनन्तरप्रदर्शिते नवप्रदेशात्मके तेरे गुणिते एतावतामेव प्रदेशानां भावात् एषां च स्थापनानन्तरनिर्दिष्टनवप्रदेशात्मकप्रतरस्याध उपरि च नव नव प्रदेशान् दत्त्वा भावनीया, तथा च | सत्यायामविष्कम्भपिण्डैस्तुल्यविषयमापद्यत इति ॥ ९६ ॥ अथ येनाङ्गुलेन यन्मीयते तदाह - 'आय' मित्यादि, आत्माङ्गुलेन वास्तु | मिमीष्व, तच वास्तु त्रिधा - खातमुच्छ्रितमुभुयं च तत्र खातं - कूपभूमिगृहतडागादि उच्छ्रितं - धवलगृहादि उभयं - भूमिगृहादियुक्तं धवलगृहादि, तथा देहं देवादीनां शरीरमुत्सेधप्रमाणतः — उत्सेधाङ्गुलेन मिमीष्व, प्रमाणाङ्गुलेन पुनर्नगपृथ्वीविमानादीनि मिमीष्व, तन्त्र नगा - मेर्वायाः पृथिव्यो - धर्माद्याः विमानानि - सौधर्मावतंसकादीनि, आदिशब्दाद्भवननरकावासद्वीपसमुद्राद्यपि प्रमाणाङ्गुलेन मिमीष्वेति २५४ ॥ ९७ ॥ इदानीं 'तमकायसरूवं' ति पश्चपञ्चाशदधिकद्विशततमं द्वारमाह Jain Education International जंबूदीबाड असंखेजइमा अरुणवरसमुद्दाओ । बायालीससहस्से जगईंड जलं विलंघेउं ॥ ९८ ॥ समसेणीए सतरस एकवीसाई जोपणसयाई । उल्लसिओ तमरूवो वलयागारो अक्काओ For Private & Personal Use Only २५५ तम स्कायस्वरूपं गा. १३९८१४०३ ॥ ४०८ ॥ www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy