SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ बावन्नं एगंमि उ अंगुले हुंति ॥ ९२॥ परमाणू इच्चाइक्कमेण उस्सेहअंगुलं भणियं । जं पुण आयंगुलमेरिसेण तं भासियं विहिणा ॥ ९३ ॥ जे जंमि जुगे पुरिसा अट्ठसयंगुलसमूसिया हुँति । तेसिं जं नियमंगुलमायंगुलमेत्थ तं होई ॥ ९४ ॥ जे पुण एयपमाणा ऊणा अहिगा व तेसिमेयं तु । आयंगुलं न भन्नइ किंतु तदाभासमेवत्ति ॥ ९५॥ उस्सेहंगुलमेगं हवह पमाणंगुलं सहस्सगुणं । उस्सेहंगुलदुगुणं वीरस्सायंगुलं भणियं ॥ ९६॥ आयंगुलेण वत्थु उस्सेहपमाणओ मिणसु देहं । नगपुढविविमाणाइं मिणसु पमाणंगुलेणं तु ॥९७॥ अगि रगीत्यादिदण्डके अगिर्गत्यर्थो धातुः, गत्यर्थाश्च ज्ञानार्था अपि भवन्त्यतोऽग्यन्ते-प्रमाणतो ज्ञायन्ते पदार्था अनेनेत्यङ्गुलं-मानविशेषः, तच्च त्रिविधं, तद्यथा-आद्यमुत्सेधाङ्गुलं द्वितीयमात्माङ्गुलं तृतीयं च प्रमाणाङ्गुलनामकं, इत्येतानि त्रीण्यङ्गलानि समयेसिद्धान्ते तत्तद्वस्तुमानविषयतया व्यापार्यन्ते, तानि च वस्तूनि यथायथमेभिर्मीयन्ते इत्यर्थः ॥ ८९ ॥ नन्वमीषामङ्गुलानां मध्ये उत्सेधाकुलं तावत् किंप्रमाणं भवतीत्याशङ्कय तत्प्रमाणनिष्पत्तिक्रमनिरूपणार्थमाह-'सत्थेणे'त्यादि, शस्त्रेण-खजादिना सुतीक्ष्णेनापि छेत्तुं| द्विधाकर्तुं भेत्तुं वा-खंडशो विदारयितुं सच्छिद्रं वा कर्तु यं पुद्गल विशेषं न शक्ताः पुमांसस्तं परमाणु घटाद्यपेक्षयाऽतिसूक्ष्मं सिद्धाः-सैद्धा|न्तिकतया प्रसिद्धा यद्वा ज्ञानप्रसिद्धाः केवलिनः, न तु मुक्तिप्राप्ताः, तेषां शरीराद्यभावेन वचनस्यासंभवात् , वदन्ति-ब्रुवते प्रमाणानांअङ्गुलहस्तादीनामादि-मूलं, किलशब्देन चेदं सूच्यते-लक्षणमेवेदं परमाणोः, न पुनस्तं छेत्तुं भेत्तुं वा कोऽप्यारभते, अतिश्लक्ष्णत्वेन छेदनभेदनाविषयत्वात्प्रयोजनाभावाचेति, अयं चेह व्यवहारनयमतेनैव परमाणुत्वेनोच्यते, यावताऽनन्ताणुकस्कन्ध एवासौ, केवलं सूक्ष्मप REAKARSAGARAAT Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy