SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ सप्तमपृथिवीनैरयिकास्तैजसकायिका वायुकायिकास्तथा असङ्ख्यातवर्षायुषः सर्वे तिर्यमनुष्याश्चानन्तरमुद्धृता मानुष्यं न लभन्ते, है मृत्वाऽनन्तरभवे मनुजेषु नोत्पद्यन्ते इत्यर्थः, शेषास्तु सुरनरतिर्यनारका नरेषूत्पद्यन्ते ॥ २५० ॥ ८५ ॥ इदानीं 'पुवंगपरिमाण'ति एकपञ्चाशदधिकद्विशततमं द्वारमाह वरिसाणं लक्खेहिं चुलसीसंखेहिं होइ पुवंगं । एयं चिय एयगुणं जायइ पुर्व तयं तु इमं ॥८६॥ वर्षाणां लश्चतुरशीतिसर्भबति पूर्वानं-पूर्वाख्यस्य सक्क्याविशेषस्य कारणं, अनेनैवैतद्गुणेन तस्य जायमानत्वात् , तथा चाह'एयं चिय' इत्यावि, एतदेव-पूर्वाङ्गं चतुरशीतिवर्षलक्षलक्षणं एतद्गुणं-चतुरशीतिलक्षैर्गुणितं सजायते पूर्व, तत्पुनरिद-अनन्तरद्वारे वक्ष्यमाणखरूपमिति ॥ २५१॥८६॥ साम्प्रतं 'माणं पुवस्स'त्ति द्विपञ्चाशदधिकद्विशततमं द्वारमाह पुषस्स उ परिमाणंसयरिंखलुवासकोडिलक्खाओ। छप्पमं च सहस्सा बोद्धपावासकोडीणं ॥१॥ ८७॥ पूर्वाभिधान सङ्ख्याविशेषस्य परिमाणं वर्षकोतीनां/ सप्ततिः कोटिर्लक्षाः षट्पञ्चाशत् सहस्राणि, ७०५६०००००००००० । द॥ २५२ ॥ ८७ ॥ इदानीं 'लवणसिहमाण'ति निपञ्चाशदधिकद्विशततमं द्वारमाहदसजोषणाण सहसा लवणसिहा चकवालो रंदा। सोलससहस्स उच्चा सहस्समेगं तु ओगाढा ॥२॥८८॥ लवणसमुद्र शेजनलक्षद्वयविष्कम्भे मध्यमेषु दशसु योजनसहनेषु नगरप्राकार इव जलमूर्ध्व गतं, तस्योत्सेधवृद्धिः शिखेव शिखा, ततो लवणस्य शिया बणशिखा, सा दशयोजनानां सहस्राणि चक्रबालतो कन्द्रा-रथचक्रवद्विस्तीर्णा, भूतलसमजलपट्टादूर्ध्व षोडशयोजनसबनाफ्युचा एकं तु सहस्रमधोऽजगाढा, इयमन भावना-लवणसमुद्रे जम्बूद्वीपाद्धातकीखण्डद्वीपाच प्रत्येकं पञ्चनवतिपञ्चनवतियोजनसह AGA%ACACAC%+ Jan Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy