SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ गा. प्रव० सा- तेषु चाष्टादशसु सन्धिषु मध्ये द्वादशभ्यः सन्धिभ्यो द्वादश पंशुलिका निर्गत्योभयपावावृत्त्य वक्षःस्थलमध्योर्द्धवर्त्यस्थि लगित्वा पल्ल- २४५-६ रोद्धारे काकारतया परिणमन्ति, अत आह-इह शरीरे द्वादश पंशुलिकारूपाः करण्डका-वंशका भवन्ति, 'तह छपुंसुलिए होइ कडाहे'त्ति | पितृपुत्रतत्त्वज्ञा-दतथा तस्मिन्नेव पृष्ठवंशे शेषषट्संधिभ्यः षट् पाशुलिका निर्गत्य पार्श्वद्वयं चावृत्त्य हृदयस्योभयतो वक्षःपजरादधस्ताद् शिथिलकुक्षितस्तू- संख्याबीनवि० परिष्टात्परस्परासंमिलितास्तिष्ठन्ति, अयं च कटाह इत्युच्यते, जिला-मुखाभ्यन्तर्वर्तिमांसखण्डरूपा दैयेणात्माकुलतः सप्ताङ्गुलप्रमाणा जकालश्च भवति, तौल्ये तु मगधदेशप्रसिद्धेन पलेन चत्वारि पलानि भवन्ति, अक्षिमांसगोलको तु द्वे पले, शिरस्तु अस्थिखण्डरूपैश्चतुर्भिः कपा॥४०३॥ | लैर्निष्पद्यते इति ।। ६८ ॥ ६९ ॥ तथा 'अडडे'त्यादि, हृदयान्तर्वर्तिमांसखण्डं सार्धपलत्रयं भवति, द्वात्रिंशच मुखे दन्ता-अस्थिख १३६४-८३ Pण्डरूपाः प्रायः प्राप्यन्ते, कालेयजं तु-वक्षोऽन्तYढमांसविशेषरूपं पञ्चविंशतिपलान्यागमे निर्दिष्टं ॥ ७० ॥ तथा-'अंताई' इत्यादि, इह शरीरे द्वे अत्रे भवतः, प्रत्येकं पञ्चपञ्चवामप्रमाणे, तथा संधयः-अङ्गल्याद्यस्थिखण्डमेलापकस्थानानि तेषां षष्ट्याधिक शतं भवन्ति, दामाणि-सङ्घाणिकाविरकादीनि, तेषां तु सप्ताधिकं शतं भवति ॥ ७१ ॥ अथ पुरुषशरीरे शिरासङ्ख्यामाह-'सविसय'मित्यादिगाथा सप्तकं, इह पुरुषस्य शरीरे नामिप्रभवाणि शिराणां-खसानां सप्त शतानि भवन्ति, तत्र षष्ट्यधिकं शतं शिराणां नाभेः शिरसि ४ गच्छति, ताश्च रसहरणीनामधेयाः, रसो हियते-विकीर्यते यकाभिरितिकृत्वा, यासां चानुप्रहविघातयोः सतोर्यथासङ्ख्यं श्रोत्रचक्षुर्घाण-| जिह्वानामनुग्रहो विघातश्च भवति, तथा अन्यासामप्यधोगामिनीनां पादतलमुपगतानामनुपघाते जवाबलकारिणीनां नसानां षष्ट्यधिकं | |शतं भवति, उपघाते तु ता एव शिरोवेदनाऽन्धत्वादीनि कुर्वन्ति, तथाऽपरासां गुदप्रविष्टानां शिराणां षष्ट्यधिकं शतं भवति, यासां | ॥४०३॥ || बलेन वायुमूत्रं पुरीषं च प्राणिनां प्रवर्तते, एतासां च विघातेऽर्शासि पाण्डुरोगो वेगनिरोधश्च भवति, तथा अपरासां तिर्यग्गामिनीनां 81 -RREARSAGARANAS Jan Education Intemanong For Private Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy