SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ इति भावः २४४ ॥ ६३ ॥ इदानीं 'जत्तिय पुत्ता गन्भे'ति तथा 'जत्तिय पियरो य पुत्तस्स'ति पञ्चचत्वारिंशदधिकषट्चत्वा रिंशदधिके च द्विशततमे द्वारे प्राह Jain Education International सुलक्खपुत्तं होइ एगनरभुत्तनारिगन्भंमि । उक्कोसेणं नवसयनरभुत्तत्थीइ एगसुओ ॥ ६४ ॥ सुतलक्षपृथक्त्वं भवत्येक पुरुषमुक्ताया नार्या गर्भे, पृथक्त्वं चेह द्विप्रभृतिरानवभ्य इति समयोक्तं ज्ञेयं, अयमर्थः - एकस्याः स्त्रियः पुरुषेणोपभुक्ताया गर्भे जघन्यत एको द्वौ त्रयो वा यावत् उत्कृष्टतस्तु नव लक्षाणि जीवानामुत्पद्यन्ते, निष्पत्तिं तु प्राय एको वा द्वौ वा गच्छतः शेषास्तु स्वल्पकालं जीवित्वा तत एव म्रियन्ते इति, तथोत्कृष्टतो नवशतसङ्ख्यैर्नरैरुपभुक्तायाः स्त्रियो गर्भे एकः सुतो भवति, कोऽर्थः १ - काचिद् दृढसंहनना कामातुरा च तरुणी यदा द्वादशमुहूर्तमध्ये उत्कर्षतो नवभिर्नरशतैः संभुज्यते तदा तद्वीजे यः पुत्रो जायते स नवानां पितृशतानां पुत्रो भवतीति २४५ - २४६ ॥ ६४ ॥ इदानीं 'महिलाण गब्भअभवणकालो पुरिस अबीयकालो 'त्ति सप्तचत्वारिंशदधिकद्विशततमं द्वारमाह— पणपन्नाऍ परेण जोणी पमिलायए महिलियाणं । पणहतरीऍ परओ होइ अबीयओ नरो पायं ॥ ६५ ॥ वाससघाउयमेयं परेण जा होइ पुचकोडीओ । तस्सद्धे अमिलाया सवाउयवीसभाये य ॥ ६६ ॥ बीयं सुकं तह सोणियं च ठाणं तु जणणिगर्भमि । ओयं तु उवद्वंभस्स कारणं तस्सरूवं तु ॥ ६७ ॥ अट्ठारसपिट्ठकरंडयस्स संघीउ हुति देहमि । बारस पंसुलियकरंडया इहं तह च्छ पंसुलिए । ६८ ।। होइ कडाहे ससंगुलाई जीहा पलाइ पुण चउरो। अच्छी दो पलाई सिरं For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy