________________
का
प्रव० सालाचतुविशातवाणि, ३५०
चतुर्विशतिर्वर्षाणि, इदमुक्तं भवति-कश्चिजीवो द्वादश वर्षाणि जीवित्वा तदन्ते च मृत्वा तथाविधकर्मवशात्तत्रैव गर्भसिते कलेवरे8/ २४०-१रोद्धारे समुत्पद्य पुनर्वादश वर्षाणि जीवतीत्येवं चतुर्विशतिर्वर्षाण्युत्कृष्टतो गर्भ जन्तुस्तिष्ठतीति २४१, २४२ ॥६०॥ इदानीं 'गभडिय- २-३-४ तत्त्वज्ञा- जीवआहारो'त्ति त्रिचत्वारिंशदधिकद्विशततमं द्वारमाह
तिर्यग्नरग- नवि०
पढमे समये जीवा उप्पन्ना गम्भवासमझमि । ओयं आहारती सबप्पणयाइ पूयब ॥ १॥ र्भकाय
भोयाहारा जीवा सो अपजत्तया मुणेयधा । पजत्ता उण लोमे पक्खेचे हुंति भइयवा ॥१२॥ स्थित्याहा॥४०१॥
प्रथमे समये जीवा उत्पन्ना गर्भवासमध्ये ओज आहारयन्ति-ओजआहारं कुर्वन्ति, 'सबप्पयणयाए'सि सर्वात्मना, सर्वैरप्यात्मप्र- रागर्भका| देशैरित्यर्थः, किंवदित्याह-अपूपा इव, यथा हि तैलभृततप्ततापिकायां प्रथमसमय एवापूपाः सकलमपि तैलमापिबन्ति, एवं जीवा अपि | लः गा. गर्भोत्पत्तिप्रथमसमये ओज आहारयन्ति, पितुः संबन्धि शुक्रं मातुः संवन्धि शोणितमेतद्वयमप्येकत्र मिलितं ओज इत्युच्यते, अथ १३५९-६३ कस्यामवस्थायां जीवस्याहारः क इत्येतत्प्रसङ्गतः प्राह-'ओये'त्यादि, इयं च प्रागेव पञ्चोत्तरद्विशततमद्वारे व्याख्याता २४३ ॥ ११ ॥ ॥ ६२ ॥ इदानीं 'रिउरुहिरसुक्कजोए जेत्तियकालेण गम्भसंभूइत्ति चतुश्चत्वारिंशदधिकद्विशततमं द्वारमाह
रिउसमयण्हायनारी नरोवभोगेण गन्भसंभूई।बारसमुहुत्त मज्झे जायइ उवरिं पुणो नेय ॥६॥ मासावसाने त्रीणि दिनानि यावद्युवतीनां यदजसमस्र श्रवति तदृतुरित्युच्यते, तत्र ऋतुसमये स्नातायाख्यहादूर्द्ध शुद्धिहेतोः कस-| सानायाः नार्याः स्त्रियो नरोपभोगेन-पुरुषसंभोगेन गर्भसंभूतिर्भवति, सा च द्वादशानामेव मुहूर्तानां मध्ये जायते, चतुर्विशतिघटि- ॥४०१॥ कानां मध्ये इत्यर्थः, ऊर्द्ध पुन व गर्भसंभूतिः, द्वादश मुहूर्तानि यावच्छुकशोणिते अविध्वस्सयोनिके भवतः, तत ऊर्द्ध ध्वंसमुपगच्छत
SSSSC
Jan Education International
For Private
Personal Use Only
www.jainelibrary.org