SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० व्रतमा सर्वान २३७ | पापस्थानानि गा. १३५०-३ -पुल5 ॥३९८॥ भङ्गाः, एवमतीतेऽपि नव, भविष्यत्यपि नवेत्येवं सप्तविंशतिः, आह च भाष्यकृत्-“करणतिगेणेकेकं कालतिए तिघणसंखियमि- मासीणं । सबंति जओ गहियं सीयालसयं पुण गिहीणं ॥ १॥ [किरणत्रिकेणैकैकं (योगं) कालत्रिकेण त्रिघनसङ्ख्यमृषीणां ।। सर्वमिति यतो गृहीतं सप्तचत्वारिंशं शतं पुनर्गृहिणां ॥ १ ॥ ३४३४३२७] अत्र न करोमि न कारयामीत्यादिकमेकैकं योगं मन:प्रभृतिना करणत्रयेण सह कालत्रिके चारयेत् , ततश्च त्रयाणां यो धनः-सप्तविंशतिलक्षणस्तत्सययैव-भङ्गकसङ्ख्यामाश्रित्य तत्सङ्ख्याप्रमाणमृषीणां-साधूनामवबुध्येतेति शेषः । कस्मादित्याह-यतः सर्वसावद्ययोग प्रत्याख्यामीति साधुभिः प्रत्याख्यानं गृहीतं, ततस्तत्तत्याख्यानभङ्गकानामेतत्सङ्ख्याप्रमाणता, असर्वसावद्ययोगप्रत्याख्यायिनां पुनर्गृहिणां प्रत्याख्यानस्य सप्तचत्वारिंशदुत्तरं भङ्गकशतं विज्ञेयमिति २३६ ॥ ५० ॥ अधुना 'अट्ठारस पावठाणगाइ'न्ति सप्तत्रिंशदधिकद्विशततमं द्वारमाह सचं पाणइवायं १ अलिय २ मदतं ३ च मेहुणं सवं ४ । सवं परिग्गहं ५ तह राईभत्तं ६च वोसरिमो॥५१॥ सघं कोहं ७ माणं ८ मायं ९ लोहं १० च राग ११ दोसे १२ य । कलहं १३ अब्भक्खाणं १४ पेसुन्नं १५ परपरीवायं १६॥५२॥ मायामोसं १७ मिच्छादसणसल्लं १८ त. हेव वोसरिमो। अंतिमऊसासंमि देहपि जिणाइपञ्चक्खं ॥५३॥ सर्व-सप्रभेदं प्राणातिपातं १ तथा सर्वमलीकं-मृषावादं २ तथा सर्वमदत्तं-अदत्तादानं ३ तथा सर्व मैथुनं ४ तथा सर्व परिग्रह ४५ तथा सर्व रात्रिभक्तं च-रजनिभोजनं ६ व्युत्सृजामः-परिहरामः, तथा सर्व क्रोधं ७ मानं ८ मायां ९ लोभं च १० रागद्वेषौ च ११-१२ तथा कलह १३ अभ्याख्यानं १४ पैशून्यं १५ परपरिवादं १६ मायामृषा १७ मिथ्यात्वदर्शनशल्यं च १८ तथैव-सप्रभेदं %-50-52- ॥३९८॥ 3 Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy