SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ १० ३० ३६० १० २१६० ६४८० २७७७६ मै प २३ २३ २२ २२ २१ २१ Jain Education International ६ ३६ २१६ १२९६ २७७७६ १ ат २३ २३ २३ २२ २२ २१ | २१ | २१ १३ | १३ | १३ १२ १२ 23 ११ ११ शतानि षट्सप्तत्यधिकानीत्यवस्थितैव सङ्ख्या जाता, एतावन्तः पञ्चानां व्रतानां पञ्चकसंयोगे भङ्गाः, व्रतयत्रकस्थापना चेयं तदेवं गुणकारकगुण्यागतराशित्रिकेण निष्पन्ना परिपूर्णा पश्चमी देवकुलिका, एतदनुसारेण सर्वासामपि देवकुलिकानां निष्पत्तिर्निपुणत्वेन स्वयमवसेया, 'उत्तरगुणअविरयमेलियाण जाणाहि सघग्गं' ति प्रतिपन्नोत्तरगुणाविरतसम्यग्दृष्टिलक्षणभेदद्वयीमिलितानामनन्तरोक्तानां त्रिंशत्प्रभृतीनां भङ्गानां सर्वानं सर्व • जानीहि ॥ ४६ ॥ ४७ ॥ ४८ ॥ एतदेवाह - 'सोलसे' त्यादि षोडश सहस्रा अष्टौ शतान्यष्टाधि - कानि भवन्ति, एषः - पूर्वोक्तो व्रतानां पञ्चसङ्ख्यानां पिंडार्थ:- सर्व समुदायसङ्ख्यास्वरूपः । दर्शनादयस्तु प्रतिमा-अभिग्रह विशेषाः, न पुनर्ब्रतानि, ताभ्यो ब्रतानां विभिन्नस्वरूपत्वादिति भावः, एते च श्रावकाणां भेदाः पञ्चैवाणुत्रतान्याश्रित्योक्ताः, द्वादशव्रतविवक्षया तु भूयस्तरा अपि भेदा भवन्ति ॥ ४९ ॥ तथा चाह तेरसकोडिसयाइं चुलसीइजुयाई बारस य लक्खा । सत्तासीई सहस्सा दो य सया तहं दुरुत्ता य ॥ ५० ॥ १३ १२ १२ १२ 'तेरसे' त्यादि, त्रयोदश कोटिशतानि चतुरशीतिकोटयो द्वादश लक्षाः सप्ताशीतिसहस्राणि द्वे शते द्व्युत्तरे १३८४१२८७२०२, | एतच षङ्गीप्रतिबद्धाया द्वादश्या देवकुलिकायाः समागतसर्वराशिसंपिण्डनेन उत्तरगुणाविरतरूपभेदद्वयप्रक्षेपेण च भवतीति । एते च सर्वेऽपि श्रावकाणामेव व्रतभङ्गा इह प्रतिपादिताः साधूनां पुनः सप्तविंशतिरेव भङ्गा भवन्ति, तथाहि यन्न करोति तन्मनसा वचसा कायेन, एवं न कारयत्यपि मनसा वाचा कायेन, एवं न समनुजानीते मनसा वचसा कायेनेत्येवं वर्तमाने काले नव For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy