________________
51
SHA
प्रव० सा-15| तिबद्धः सुखलिप्सुतया तावदेकत्र न तिष्ठेत् , किं तर्हि ?, पुष्टालम्बनेन, मासकल्पादिना विहारोऽपि च द्रव्याद्यप्रतिबद्धस्यैव सफलः, १०४ अ
रोद्धारे यदि पुनरमुकं नगरादिकं गत्वा तत्र महर्द्धिकान् बहून् वा श्रावकानुपार्जयामि तथा च करोमि यथा मां विहायापरस्य ते भक्ता न 18 प्रतिबद्धतत्त्वज्ञा- भवन्तीत्यादिद्रव्यप्रतिबन्धेन तथा निर्वातवसत्यादिजनितरत्युत्पादकममुकं क्षेत्रं इदं तु न तथाविधमित्यादिक्षेत्रप्रतिबन्धेन तथा परिपक्क- विहारः नवि० | सुरमिशाल्यादिशस्यदर्शनादिरमणीयोऽयं विहरतां शरत्कालादिरित्यादिकालप्रतिबन्धेन तथा स्निग्धमधुराद्याहारादिलाभेन तत्र गतस्य मम गा.७७२
शरीरपुष्ट्यादि सुखं भविष्यति अत्र तु न तत्सम्पद्यते अपरं चैवमुद्यतविहारेण विहरन्तं मामेवोद्यतं लोका भणिष्यन्ति अमुकं तु ॥२२५॥
शिथिलमित्यादिभावप्रतिबन्धेन च मासकल्पादिना विहरति तदाऽसौ विहारोऽपि कार्यासाधक एत्र, तस्मादवस्थानं विहारो वा द्रव्याद्यप्रतिबद्धस्यैव साधक इति ॥ ७७२ ॥ अथ पराभिप्रायमाशङ्कय परिहारमाह-मुत्तूणे त्यादि, मुक्तवा-विहाय मासकल्पं-मासविहा| रमन्यः सूत्रे-मूलागमे तुशब्दस्य एवकारार्थत्वान्नास्त्येव विहारस्तथाऽश्रवणात् , तत् कथं-कस्मादादिग्रहणमनन्तरगाथायां ?, तत्राह| 'कज्जे'त्ति कार्ये तथाविधे सति न्यूनादिभावेन-न्यूनाधिकभावात्कारणादादिग्रहणं, अयमाशयः-साधुमिस्तावन्मासकल्पेनैव मुख्यतो |विहारः कार्यः, कारणवशतः पुनः कदाचिदपूर्णेऽपि मासे विहारः क्रियते कदाचित्त्वाधिक्येनापि क्रियते इत्येतदर्थमादिग्रहणं कृतं
॥ ७७३ ॥ एतदेव प्रकटीकुर्वन्नाह–'कालाई'त्यादि, कालादिदोषतः क्रियते-कालक्षेत्रद्रव्यभावदोषानाश्रित्य, तत्र कालदोषो-दुर्मिशक्षादिः क्षेत्रदोषः-संयमाननुगुणत्वादिः द्रव्यदोपो-भक्तपानादीनां शरीराननुकूलता भावदोषो-ग्लानत्वज्ञानादिहान्यादिः, यद्यपि 'न' ४||नेव 'द्रव्यतो बहिर्वृत्त्या 'एष' मासकल्पः क्रियते' विधीयते, तथापि 'नियमाद' अवश्यतया 'भावेन' भावतः क्रियते एकस्थान- ॥२२५॥ |स्थितैरपि यतिभिः, कथमिति चेत्तत्राह-'संथारगवच्चयाईहिं' संस्तारकव्यत्ययादिभिः-शयनभूमिपरावर्तनप्रभृतिभिः, आदिशब्दाद
RecensiesSex SSC
Jain Education intDIL
For Private & Personal Use Only
A
w
.jainelibrary.org