________________
Jain Education
साम्प्रतं 'अपडिबद्ध विहारो' त्ति चतुरुत्तरशतमं द्वारमाह
अपबद्ध असा गुरूवएसेण सङ्घभावेसुं । मासाइविहारेण विहरेज जहोचियं नियमा ॥ ७७२ ॥ मुत्तूण मासकप्पं अन्नो सुत्तंमि नत्थि उ विहारो । ता कहमाइग्गहणं कज्जे ऊणादभावेणं ॥ ७७३ ॥ कालाइदोसओ जइ न दवओ एस कीरए नियमा । भावेण तहवि कीरह संथारगवच्चयाईहिं ॥ ७७४ ॥ काऊण (कम्हिपि ) मासकष्पं तत्थेव ठियाण तीस मग्गसिरे । सालंबणाण जिट्टोग्गहो य छम्मासिओ होइ ॥ ७७५ ॥ अह अत्थि पयवियारो चउपाडिवयंमि होइ निग्गमणं । अहवावि अनिंतस्स आरोवण सुत्तनिहिं ॥ ७७६ ॥ एगक्खेत्तनिवासी कालाइकंतचारिणो जवि । तहवि हु विसुद्धचरणा विसुद्धआलंबणा जेण ॥ ७७७ ॥ सालंबणो पडतो अत्ताणं दुग्गमेऽवि धारेइ । इय सालंबणसेवी धारेइ जई असदभावं ॥ ७७८ ॥ काहं अछित्तिं अदुवा अहिस्सं, तवोवहाणेसु य उज्जमिस्सं । गणं व नीइसु य सारइस्सं, सालंबसेवी समुवेइ मोक्खं ॥ ७७९ ॥
'अप्पडिबद्धो’इत्यादि गाथाऽष्टकं अप्रतिबद्धश्च सदा-सर्वकालमभिष्वङ्गरहित इत्यर्थः गुरूपदेशेन हेतुभूतेन, केत्याह- सर्वभावेषु - द्रव्यादिषु तत्र द्रव्ये - श्रावकादौ क्षेत्रे - निर्वातवसत्यादौ काले- शरदादौ भावे-शरीरोपचयादौ अप्रतिबद्धः किमित्याह - मासादिविहारेण सिद्धान्तप्रसिद्धेन विहरेत्-विहारं कुर्यात्, यथोचितं - संहननाद्यौचित्येन नियमाद् - अवश्यंभावत इति एतदुक्तं भवति - द्रव्यादिप्र
For Private & Personal Use Only
•www.jainelibrary.org