SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ L प्रव० सा- रोद्धारे तत्त्वज्ञानवि० श्रावकव्रतभङ्गा ॥३९५॥ ROCOMGAOCOCk एकश्चेत्येते राशयः सर्वेषामपि श्रावकभङ्गानां षट्पट्त्रिंशदादिरूपाणां गुण्यराशीनां यथाक्रमं गुणकारा भवन्ति, सर्वग्रहणं चेदं ज्ञापयति-न षड्नङ्ग्यामेव केवलायामेते गुणकाराः किंत्वेकविंशतिभङ्गवादिष्वपि, गुणकारकराशीनां सर्वत्राप्येकखरूपत्वात् ।। ३६॥ P॥ ३७ ॥ इदानी द्वादश्या एव देवकुलिकायाः क्रमेण गुण्यराशीनाह–'छच्चेव ये'त्यादिगाथाचतुष्कं, षडेव षट्त्रिंशत् 'सोल दुगं * चेवत्ति द्वे शते षोडशोत्तरे २१६ 'छन्नव दुगेकंति एकसहस्रं षण्णवत्यधिके च द्वे शते १२९६ 'छ सत्त सत्त सत्त य'त्ति सप्त सहस्राः सप्त शतानि षट्सप्तत्यधिकानि ७७७६ 'छपन्नछछट्ठिछचउत्ति षट्चत्वारिंशत्सहस्राणि षट् शतानि षट्पञ्चाशदधिकानि |४६६५६ 'छडे'त्ति आद्यषटकापेक्षया षष्ठे स्थाने इत्यर्थः 'छत्तीसा नवनउई सत्तावीसा यत्ति द्वे लक्षे एकोनाशीतिः सहस्रा नव | शतानि षट्त्रिंशच्चेति २७९९३६ 'सोलस छन्नउई सत्त य सोलस भंग'त्ति सोलत्ति-षोडश लक्षाः एकोनाशीतिः सहस्राणि षट् शतानि षोडश भङ्गानष्टमस्थाने विजानीहि-अवबुध्यस्व १६७९६१६ 'छन्नउई छावत्तरि सत्त दुसुन्नेके'त्ति एका कोटिः सप्तसप्ततिः सहस्राः षट् शतानि षण्णवतिश्च भवन्ति नवमे स्थाने १००७७६९६ 'छाहत्तरि इगसठ्ठी छायाला सुन्न छच्चेव'त्ति षट् कोट्यश्चतस्रो लक्षाः षट्षष्टिः सहस्राः शतमेकं षट्सप्ततिश्चेति ६०४६६१७६ 'छप्पन्न सुन्न सत्त य नव सत्तावीस तहय छत्तीस'त्ति षट्त्रिंश-15 |त्कोटयः सप्तविंशतिर्लक्षाः सप्तनवतिः सहस्राः षट्पञ्चाशच्चेति, ३६२७९७०५६ 'छत्तीसा तेवीसा अट्ठहत्तरी छहत्तरीगवीस'त्ति द्वे कोटीशते सप्तदश कोटयः सप्तपष्टिलक्षाः यशीतिः सहस्रास्त्रीणि शतानि षट्त्रिंशदधिकानि २१७६७८२३३६ एतेषां च राशी-1 नामानयनोपायो यथा-आद्याः षट्पनिर्गुण्यन्ते जाताः षट्त्रिंशत् , सापि षनिर्गुण्यते जाते द्वे शते पोडशोत्तरे, एवं वारंवारं तावत् षनिर्गुणनं विधेयं यावद् द्वादशापि गुण्यराशयः संपूर्णाः संपद्यन्ते इति, एत एव पड़ देवकुलिकाः पत्रिंशदादयो द्वादश गुण्यराशयः ACANCE ॥३९५॥ Jan Education Intemani For Private Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy