SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ २३० श्रावकव्रत प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥९४॥ CCCCCXHORS त्रिंशत् सा च नवके जाता पञ्चचत्वारिंशत् सा च दशके जाता पञ्चपञ्चाशत् सा च एकादशे क्षिप्यते जाता षट्षष्टिः, एषा च नोपरिस्थे द्वादशके क्षिप्यते, किंतु द्वादशकस्तदवस्थ एव ध्रियते, 'एकेकहाणि'त्ति वचनात् , इति प्रथमप्रक्षेपः । पुनश्चैककस्त्रिके क्षिप्यते जाताश्चत्वारः, ते च षट्के क्षिप्यन्ते, जाता दश, ते च दशके जाता विंशतिः, सा च पञ्चदशके जाता पञ्चत्रिंशत् , सा चैकविंशतौ जाता षट्पञ्चाशत् , सा चाष्टाविंशतौ जाता चतुरशीतिः, सा च षड्विंशतौ जातं विंशत्युत्तरं शतं, तच्च पञ्चचत्वारिंशति जातं पञ्चषष्ट्यधिकं शतं, तदपि पञ्चपञ्चाशति प्रक्षिप्यते, जातं विंशत्युत्तरं शतद्वयं, एतच्चोपरिस्थितषट्पष्टौ न क्षिप्यते, 'एक्केकहाणि'त्ति वचनात् , इति द्वितीयः क्षेपः । एवं च वारंवारं चरममकं वर्जयित्वोपर्युपरि तावदकाः प्रक्षेप्तव्या यावदेकादशः क्षेपः, एककस्त्वन्त्यत्वान्न कुत्रापि क्षिप्यते इति द्वादशस्य क्षेपस्यासंभवः । स्थापना तदेवं एककसंयोगा द्वादश द्विकसंयोगाः षट्षष्टिः त्रिकसं| योगा द्वे शते विंशत्युत्तरे चतुष्कसंयोगाश्चत्वारि शतानि ९४५ १६५ ४९५ ८३६ १२० ३३०७९२ पञ्चनवत्यधिकानि पञ्चकसंयोगाः सप्त शतानि द्विनवत्य| धिकानि षट्कसंयोगा नव शतानि चतुर्विशत्यधिकानि सप्त| कसंयोगाः सप्त शतानि द्विनवत्यधिकानि अष्टकसंयोगाश्चत्वारि शतानि पञ्चनवत्युत्तराणि नवकसंयोगा द्वे शते विंशत्युत्तरे दशकसंयोगाः षट्षष्टिः एकादशसंयोगा द्वादश द्वाद -Mess... ।।३९४॥ - Join Education International For Private Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy