SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ २३० वैक्रियावस्थान २३१ समुद्राताः गा. १३११-६ % प्रव० सा- ग्घाया पन्नत्ता?, गोयमा! चत्तारि समुग्धाया पन्नता, तंजहा-वेयणासमुग्याए कसायसमुग्घाए मारणंतियसमुग्घाए वेउब्वियसमुग्याए । रोद्धारे असुरकुमाराणं भंते ! कइ समुग्घाया पन्नत्ता?, गोयमा! पंच समुग्घाया पन्नत्ता, तंजहा-वेयणासमुग्घाए तेयसमुग्घाए कसायसमुग्घाए तत्त्वज्ञा- मारणंतियसमुग्घाए वेउब्वियसमुग्याए, एवं जाव थणियकुमाराणं । पुढविकाइयाणं भंते ! कइ समुग्घाया पन्नत्ता ?, गोयमा ! तिन्नि नवि० समुग्घाया पन्नत्ता, तंजहा-वेयणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए, एवं जाव चरिंदियाणं, नवरं वाउकाइयाणं चत्तारि समुग्घाया पन्नत्ता, तंजहा-वेयणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए वेउब्वियसमुग्घाए, पंचिंदियतिरिक्खजोणियाणं जाव ॥३८५॥ माणियाणं भंते ! कइ समुग्घाया पन्नत्ता?, गोयमा! पंच समुग्धाया पन्नत्ता, तंजहा-वेयणासमुग्घाए कसायसमुग्घाए तेयसमुग्धाए मारणं| तियसमुग्घाए वेउब्वियसमुग्याए, नवरं मणुस्साणं सत्तविहा समुग्घाया पन्नत्ता, तंजहा-वेयणासमुग्घाए जाव केवलिसमुग्धाए” इति, एतच्च सुखार्थ किंचिद्व्याख्यायते-नैरपिकाणामाद्याश्चत्वारः समुद्घाताः, तेषां भवप्रत्ययेन तेजोलेश्यालब्ध्याहारकलब्धिकेवलित्वाभावतः शेषसमुद्घातत्रयासंभवात् , असुरकुमारादीनां दशानामपि भवनपतीनां तेजोलब्धेरपि भावादाद्याः पञ्च, पृथिव्यप्तेजोवनस्पतिद्वित्रिच| तुरिन्द्रियाणामाद्यास्त्रयः, तेषां वैक्रियलब्धेरप्यसंभवात् , वायूनामाद्याश्चत्वारस्तेषां बादरपर्याप्तानां वैक्रियलब्धिसंभवाद्वैक्रियसमुद्घातस्थापि संभवात् , पञ्चेन्द्रियतिरश्चामाद्याः पञ्च, केषांचित्तेषां वैक्रियतेजोलेश्यालब्धेरपि संभवात् , मनुष्याणां सप्तापि, व्यन्तरज्योति कवैमानिकानां त्वाद्याः पञ्चेति ॥ १२ ॥ अथ केवलिसमुद्घातं सूत्रकृदेव व्याचष्टे-'केवली'त्यादिगाथाचतुष्क, केवलिसमुद्घातः [४ प्रतिपाद्यत इति शेषः, तत्रान्तर्मुहूर्तावशेषायुः केवली कश्चित्कर्मणां समीकरणार्थ समुद्घातं करोति यस्य वेदनीयादिकमायुषः सका | शादधिकतरं भवति, अन्यस्तु न करोत्येव, तं च कुर्वन् प्रथमसमये बाहल्यतः स्वशरीरप्रमाणं ऊर्द्धमधश्च लोकान्तपर्यन्तमात्मप्रदेशानां A8%E4 For Private Personal Use Only Jan Education Interational www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy