________________
२२६
प्रव० सारोद्धारे तत्त्वज्ञानवि०
२२७
॥३८१॥
.CCCCCCCCESSLC64
सचं १ मोसं २ मीसं ३ असच्चमोसं ४मणो तह वई य ४। उरल १ विउवा २ हारा ३ मीस ३ कम्मयग १ मिय जोगा ॥५॥
नि उपयोगा यद्यपि मनोवाकायावष्टम्भसमुत्थो जीवस्य परिस्पन्द एव योग उच्यते तथाऽपीह योगशब्देन कारणे कार्योपचारात्तत्सहकारिभूतं | मनःप्रभृत्येव विवक्षितमिति तैः सह योगस्य सामानाधिकरण्यं, तत्र मनश्चतुर्धा, तद्यथा-सत्यं मृषा मिश्रमसत्यामृषा च, तत्र सन्तो- योगा:गा. मुनयः पदार्था वा जीवादयस्तेषु यथासङ्ख्यं मुक्तिप्रापकत्वेन यथावस्थितवस्तुस्वरूपचिन्तनेन च साधु सत्यं, यथा-अस्ति जीवः सदस- १३०४-५
पो देहमात्रव्यापीत्यादिरूपतया यथावस्थितवस्तुविकल्पनचिन्तनपरं, सत्यविपरीतमसत्य, यथा-नास्ति जीव एकान्तसद्पो वेत्यादि | | अयथावस्थितवस्तुप्रतिभासनपरं, सत्यं च मृषा चेति मिश्र यथा धवखदिरपलाशादिमिश्रेषु बहुष्वशोकवृक्षेष्वशोकवनमेवेदमिति विक
ल्पनपरं, अत्र हि कतिपयाशोकवृक्षाणां सद्भावात् सत्यता अन्येषामपि धवादीनां सद्भावादसत्यता, व्यवहारनयमतापेक्षया चैवमुच्यते, | परमार्थतः पुनरिदमसत्यमेव, यथाविकल्पितार्थायोगात् , तथा यन्न सत्यं नापि मृषा नापि सत्यमृषा तदसत्यामृषा, इह विप्रतिपत्तौ सत्यां यद्वस्तु
प्रतिष्ठाशया सर्वज्ञमतानुसारेण विकल्प्यते यथा अस्ति जीवः सदसद्रूप इति तत्किल सत्यं परिभाषितं आराधकत्वात् , यत्पुनर्विप्रतिपत्तौ3 | सत्यां वस्तुप्रतिष्ठाशया सर्वज्ञमतोत्तीर्ण विकल्प्यते यथा नास्ति जीव एकान्तनित्यो वेति तदसत्यं विराधकत्वात् , यत्पुनर्वस्तुप्रतिष्ठाशामन्तरेण स्वरूपमात्रपर्यालोचनपरं यथा हे देवदत्त ! घटमानय गां देहि मह्यमित्यादि चिन्तनं तदसत्यामृपा, इदं हि स्वरूपमात्रपोलोच. | नपरत्वान्न यथोक्तलक्षणं सत्यं नापि मृषेति, इदमपि व्यवहारनयमतेन द्रष्टव्यं, निश्चयनयमतेन तु विप्रतारणादिबुद्धिपूर्वकमसत्येऽन्त:वति अन्यथा तु सत्ये इति । यथा मनः सत्यादिभेदाच्चतुर्धा तथा वागपि सत्यादिभेदाच्चतुर्धा । तथौदारिकवैक्रियाहारकाणि शरीराणि,
RECARRAGAR
Jan Education Intemann
For Private
Personal Use Only