SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः प्रवचन तमपत्रयोः तत्त्वार्थमूलटीका साक्षितया ददुरेतेऽत्र, ७७-१७९-१९५ तमपत्रेषु च तत्त्वार्थटीका तामेव सस्मरुः, तथा च निर्विवा- सिद्धसेनीय तदमेवैतेऽन्य एव ताभ्यामिति । ___ सूरिमिश्चैतैः रचिता ग्रन्थाः १ सामाचारी २ श्रीपद्मप्रभचरित्रं ३ स्तुतिग्रन्थश्च, यद्यपि प्रस्तुतवृत्तौ ग्रन्थत्रयमेतत् ४४३ तमपत्रे अस्मदुपज्ञा सामाचारी निरीक्षणीया इति वाक्येन ४४० तमपत्रे 'आचक्ष्महि पद्मप्रभचरित्रे' इत्यवतरणेन १८७ तमपत्रे "तथा चावो. |चाम स्तुतिषु"-"जंमि सिरिपासपडिमं संतिकए कीरइ पडिगिह्दुवारे । अज्जवि जणो पुरितं महुरमधन्ना न पेच्छंति ॥ १॥” इति तत्रस्थगाथानिर्देशेन स्वकृततया निरणायि तथापि कालस्य दुष्षमत्वात् भाण्डागारीयाणां च साधुश्रावकाणां मूढतागर्भममत्वबाहुल्याच नैतत् कापि सत्तया श्रूयते, तद्वदेव तत्पूर्वजैः देवप्रभमुनीन्द्रैः कृतः प्रमाणप्रकाशः श्रीमद्भिरभयदेवसूरिभिश्च 'वादमहार्णवो' यो निर्मितः इति अत्रत्यप्रशस्त्या स्पष्टतया ज्ञाती नामशेषतामेवागातामिति । . ARXASANAISAKAUSAK ॥५ ॥ Jain Eduetan For Private & Personal Use Only Misww.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy