________________
उपोद्घातः
प्रवचन तमपत्रयोः तत्त्वार्थमूलटीका साक्षितया ददुरेतेऽत्र, ७७-१७९-१९५ तमपत्रेषु च तत्त्वार्थटीका तामेव सस्मरुः, तथा च निर्विवा- सिद्धसेनीय तदमेवैतेऽन्य एव ताभ्यामिति ।
___ सूरिमिश्चैतैः रचिता ग्रन्थाः १ सामाचारी २ श्रीपद्मप्रभचरित्रं ३ स्तुतिग्रन्थश्च, यद्यपि प्रस्तुतवृत्तौ ग्रन्थत्रयमेतत् ४४३ तमपत्रे
अस्मदुपज्ञा सामाचारी निरीक्षणीया इति वाक्येन ४४० तमपत्रे 'आचक्ष्महि पद्मप्रभचरित्रे' इत्यवतरणेन १८७ तमपत्रे "तथा चावो. |चाम स्तुतिषु"-"जंमि सिरिपासपडिमं संतिकए कीरइ पडिगिह्दुवारे । अज्जवि जणो पुरितं महुरमधन्ना न पेच्छंति ॥ १॥” इति तत्रस्थगाथानिर्देशेन स्वकृततया निरणायि तथापि कालस्य दुष्षमत्वात् भाण्डागारीयाणां च साधुश्रावकाणां मूढतागर्भममत्वबाहुल्याच नैतत् कापि सत्तया श्रूयते, तद्वदेव तत्पूर्वजैः देवप्रभमुनीन्द्रैः कृतः प्रमाणप्रकाशः श्रीमद्भिरभयदेवसूरिभिश्च 'वादमहार्णवो' यो निर्मितः इति अत्रत्यप्रशस्त्या स्पष्टतया ज्ञाती नामशेषतामेवागातामिति । .
ARXASANAISAKAUSAK
॥५
॥
Jain Eduetan
For Private & Personal Use Only
Misww.jainelibrary.org