SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्रीमतां पारम्पर्य चैवंश्रीअभयदेवसूरयः श्रीधनेश्वराः श्रीअजितसिंहाः श्रीवर्धमानसूरयः श्रीदेवचन्द्राः श्रीचन्द्रप्रभाः श्रीभद्रेश्वराः श्रीअजितसिंहाः श्रीदेवप्रभाः श्रीसिद्धसेनाः ग्रन्थविषयादि । प्रन्येऽत्र विषयाः षट्सप्तत्यधिकशतद्वयमिताः विचारिताः, तदनुक्रमस्तु तैरेव प्रन्थस्यादौ त्रिषष्ट्या द्वारगाथामिर्दर्शितः, प्रतिद्वारं गाथामानं पत्रमानं चात्र मुद्रिताया अनुक्रमणिकायाः सुखावसेयतायै मुद्रितमस्ति तत्तत एवावधारणीय, सिद्धान्तोदधिसारभूता विषया अत्र तथा निर्दिष्टा यथा पाठेनैतस्य न कोऽपि मुख्यो विषयः अज्ञाततयाऽवशिष्यतेति प्रवाचकानामव श्यमेवावभासिष्यतेऽस्य प्रवचनसारोद्धारेत्यभिधाऽवितथा, व्याख्यातृभिरपि सूरिवरैर्यथायथं प्रयत्य व्याख्या कतास्ति तेन सत्यमेवेदं। प्रन्थरत्नमिति ज्ञास्यन्ति सर्वेऽपि प्रवाचकश्रावकाः, नम्रनिवेदनम् । यद्यपि प्रन्थरत्नस्य प्राक् मुद्रणमकारि जामनगरवास्तव्यैहीरालालामिधैः पावकः, पर महाधतर त्रुटितपाठमेकत्राल्पप्रचारं चेति मत्वा यतितमत्र मुद्रापणे श्रेष्ठिदेवचन्द्रलालभाइ-जैनपुस्तकोद्धार इत्यमिधायाः संस्थायाः कार्यवाहकैः, प्रयत्नतः शोधितेऽप्यत्र स्खलनागः क्षन्तव्यं । विशेषेण निरीक्षणीय चात्र मुद्रितं साक्षिणां स्थलानां निर्दिष्टप्रन्थानां सूर्यादिविशेषामिधानां चाकाराविक्रमादि इत्यर्थयन्ते आनन्दसागराः १९८१ आश्विनकृष्णद्वादशी सोमवासर अजीमगंज (बंगाल)। %3D Jan Education Interational For Private Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy