________________
गा.
वत्वादि, सिदेपुनतथाहि-औदायक पारिणामिक
प्रव० सा-नाक्षायोपशमिकः पारिणामिका, एषोऽपि गतिभेदात्नागिव चतुर्धा भावनीयः, नवरमौपशमिकं सम्यक्त्वमवगन्तव्यं, तथा एककः-एक- २२० पापरोद्धारे सङ्ख्यः सान्निपातिको भेद उपशमश्रेणिसिद्धकेवलिषु भवति, तत्र औदायिक औपशमिकः क्षायिकः क्षायोपशमिकः पारिणामिक इत्येवं- प्रकृतयः तत्त्वज्ञा
| रूप एकः पञ्चकसंयोगो यः क्षायिकः सम्यग्दृष्टिः सन्नुपशमश्रेणि प्रतिपद्यते तस्य संभवति, तथाहि-औदयिक मनुष्यत्वादि औपशनवि० | मिकं चारित्रं क्षायिक सम्यक्त्वं क्षायोपशमिकमिन्द्रियादि पारिणामिकं जीवत्वादि, सिद्धेषु पुनरेको द्विकसंयोगलक्षणः सान्निपातिकभेदः, १२८७-८९.
तद्यथा-क्षायिकः पारिणामिक इति, तत्र क्षायिकं सम्यक्त्वकेवलज्ञानादि पारिणामिकं जीवत्वं, केवलिनां त्वेकत्रिकसंयोगलक्षणः २२१ . ॥३७३॥
| सान्निपातिकभेदः, तद्यथा-औदायिकः क्षायिकः पारिणामिकः, तत्रौदयिकं मनुष्यत्वादि क्षायिक केवलज्ञानादि पारिणामिके जीवत्वभ- भावषदम् | व्यत्वे, एवमनेन गत्यादिषु संयोगषट्कचिन्तनप्रकारेणाविरुद्धाः परस्परविरोधाभावेन संभविनः पञ्चदश सान्निपातिकभेदाः षट्कभा- गा. |वविकल्पा भवन्ति, विंशतिसङ्ख्याः पुनर्भङ्गा असंभविनः संयोगोत्थानमात्रतयैव संभवंति न पुनर्जीवेषु कदाचिदपि प्राप्यन्ते इति १२९०-९८ द॥९५॥ ९६ ॥ अथैत एव संभविनः षड् भङ्गा येषु जीवेषु संभवन्ति तानाह-'दुगे'त्यादि, दशसु द्विकसंयोगेषु मध्ये क्षायिक|पारिणामिकभावद्वयनिष्पन्नो नवमो द्विकसंयोगः सिद्धानां संभवति, शेषास्तु नव प्ररूपणामात्रं, अन्येषां तु जीवानामौदयिकी गतिः
क्षायोपशमिकानीन्द्रियाणि पारिणामिकं तु जीवत्वमित्येतद्भावत्रयं जघन्यतोऽपि लभ्यत इति, तथा केवलिनां संसारिणां च त्रिकसं| योगः, तत्र दशसु त्रिकसंयोगेषु मध्ये केवलिनां औदयिकक्षायिकपारिणामिकभावत्रयनिष्पन्नः पञ्चमो भङ्गः संभवति, औपशमिकस्य
| मोहनीयाश्रितत्वेन तत्क्षयवता केवलिनामसंभवात् , क्षायोपशमिकस्यापि इन्द्रियाद्यभावतोऽसंभवाद् 'अतीन्द्रियाः केवलिन' इति वच- ॥३७३॥ || नात्, संसारिणां तु चतुर्गतिकजीवानामौदयिकक्षायोपशमिकपारिणामिकभावत्रयनिष्पन्नः षष्ठस्त्रिकसंयोगः संभवति, शेषास्त्वष्टौ प्ररूप-18॥
Jan Education International
For Private
Personal Use Only