________________
प्रव० सारोद्धारे तत्त्वज्ञा
नवि०
॥३७१॥
81-'दुनवे'त्यादि, द्वौ नव अष्टादश एकविंशतिस्त्रयश्च यथाक्रमेण भेदा येषां ते तथा, सान्निपातिकश्च षष्ठो भावः, सनिपतनं सन्नि-1 २२० पाप
पातो-मिलनं स एव तेन वा निवृत्तः सान्निपातिकः, औदयिकादिभावद्यादिसंयोगनिष्पाद्योऽवस्थाविशेष इत्यर्थः ॥ ९० ॥ सांप्र- प्रकृतयः | तमौपशमिकक्षायिकभेदान् द्विनवसङ्ख्यान व्याख्यातुमाह-'सम्मेत्यादि, सम्यक्त्वं चारित्रं चौपशमिकं, प्रथमे औपशमिके भावे वर्तते, * गा.
औपशमिकं हि सम्यक्त्वं दर्शनसप्तके चारित्रं तु चारित्रमोहनीये उपशान्ते संभवति, अत औपशमिकभाववर्तित्वमनयोरिति, तथा 'दंस-1|१२६८-८९ णनाणाईति 'सूचकत्वात् सूत्रस्य' केवलदर्शनं केवलज्ञानं दानलाभोपभोगपरिभोगवीर्यलब्धयः क्षायिकसम्यक्त्वं क्षायिकचारित्रं च द्वितीये २२१ क्षायिके भावे भवन्ति, तथाहि-केवलदर्शनं केवलज्ञानं च निजनिजावरणक्षय एवोपजायते, क्षायिकदानादिलब्धयस्तु पश्चापि पचवि- भावपङ्कम् धान्तरायक्षय एव, क्षायिकसम्यक्त्वमपि दर्शनमोहसप्तकक्षये, क्षायिकचारित्रं पुनश्चारित्रमोहनीयक्षये इति ॥ ९१ ॥ अधुना क्षायोपश- गा. | मिकभावभेदानष्टादशसङ्ख्यानाह-'चउ'इत्यादि, चत्वारि ज्ञानानि-मतिश्रुतावधिमनःपर्यायरूपाणि अज्ञानत्रिक-मतिश्रुताज्ञानविभङ्गरूपं, दा१२९०-९८
दर्शनत्रिकं-चक्षुरचक्षुरवधिदर्शनस्वभावं पंचेति सङ्ख्या दानेनोपलक्षिता लब्धयो दानलब्धयः, दानलाभोपभोगपरिभोगवीर्यलब्धयः, सम्य४ क्त्वं-सम्यग्दर्शनं, चारित्रं च-सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसंपरायलक्षणं, संयमासंयमो-देशविरतिरूप इत्येतेऽष्टादश |
भेदास्तृतीये क्षायोपशमिके भावे भवन्ति, तथाहि-ज्ञानचतुष्कमज्ञानत्रिकं च यथाखमावारकस्य मतिज्ञानावरणादिकर्मणः क्षयोपशम एव भवति, दर्शनत्रिकं तु चक्षुर्दर्शनावरणादिक्षयोपशमे, दानादिकाः पुनः पञ्च लब्धयोऽन्तरायकर्मक्षयोपशमे भवन्ति । ननु दानादिलब्धयः पूर्व क्षायिकभाववर्तिन्य उक्ताः इह तु क्षायोपशमिक इति कथं न विरोधः १, नैतदेवं, अभिप्रायापरिज्ञानात् , दानादिलब्धयो हि द्विधाता ॥३७१॥ भवन्ति-अन्तरायकर्मणः क्षयसंभविन्यः क्षयोपशमसंभविन्यश्च, तत्र याः क्षायिक्यः पूर्वमुक्तास्ताः क्षयसंभूतत्वेन केवलिन एव भवन्ति,
in Education Intemanal
For Private Personal use only