SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ २२० पापप्रकृतयः गा. १२८७-८९ Pा २२१ भावपटूम् गा. प्रव० सा-दा दर्जा मोहनीयस्य पविंशतिः प्रकृतयः, असातं नरकायुष्कं नीचेर्गोत्रं चेत्येता अष्टचत्वारिंशत्प्रकृतयः, नरकद्विकं-नरकगतिनरकानुपूर्वीस्वरूपं रोद्धारे तिर्यग्द्विक-तिर्यग्गति तिर्यगानुपूर्वीलक्षणं, जातिचतुष्क-एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातिलक्षणं, पञ्च संहननानि प्रथमवर्जीनि तत्त्वज्ञा संस्थानान्यपि आद्यवर्जानि पञ्च, वर्णादिचतुष्कमप्रशस्तं, तत्र वर्णी नीलकृष्णौ गन्धो दुरभिः रसौ तिक्तकटुको स्पर्शाश्व गुरुखररून शीतरूपा नवि० इति, उपघातं कुत्सिता च-अप्रशस्ता विहायोगतिः, स्थावर दशकं च-स्थावरसूक्ष्मापर्याप्तसाधारणास्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्ति. लक्षणं एताश्चतुत्रिंशन्नामकर्मप्रकृतयः, मिलिताश्च सर्वा व्यशीतिः पापप्रकृतयः-अशुभसंज्ञाः प्रकृतय इत्यर्थः, वर्णादिचतुष्कं हि शुभप्रकृ. ॥ ७ ॥ तिसङ्ख्यायामशुभप्रकृतिसङ्ख्यायां च परिगृह्यते, तस्य द्विधा संभवात् , अतो बन्धोक्ताया विशयुतरश उलझ गसपाया न व्याघात इति ॥ ८७ ॥ ८८ ॥ ८९ ।। २२८ ॥ इदानीं 'भावच्छ कं सपडिभेयं येकविंशत्युत्तरद्विशततमं द्वारमाह भावा छच्चोवसमिय १ खइय २ खओवसम ३ उदय ४ परिणामा ५। दु२ नव ९हारि १८गवीसा २१ तिग ३ भेया सन्निवाओ य॥९॥ सम्मचरणाणि पढमे दंसणनाणाई दाणलाभा य। उवभोगभोगवीरिय सम्मचरित्ताणि य बिइए ॥९१ ॥ चउनाणमणाणतिगं देसणति. ग पंच दाणलद्धीओ । सम्मत्तं चारित्तं च संजमासंजमो तइए ॥९२॥ चउगइ चउकसाया लिंगतिगं लेसछक्कमन्नाणं । मिच्छत्तमसिद्धत्तं असंजमो तह च उत्थम्मि ॥९३ ॥ पंचमगंमि य भावे जीवाभवत्तभवया चेव । पंचण्हवि भावाणं भेया एमेव तेवन्ना ॥१२९४ ॥ ओदयियखओवसमियपरिणामेहिं चउरो गहचउक्के । खइयजुएहिं चउरो तदभावे उवसमजुएहिं ॥९५॥ मा १२९०-९८ Jan Education International For Private & Personal Use Only www.ainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy