________________
ध्यस्थस्यापि जनस्याप्रशस्यो भवति, तथा यदुदयवशाजन्तुशरीरेषु स्वस्खजात्यनुसारेणाङ्गप्रत्यङ्गानां प्रतिनियतस्थानवर्तिता भवति तन्निर्माणनाम, तच्च सूत्रधारकल्पं, तदभावे हि तभृतककल्पैरङ्गोपाङ्गनामादिभिर्निर्वतितानामपि शिरउदरादीनां स्थानवृत्तेरनियमो भवेत् , तथा यदुदयवशादष्टमहाप्रातिहार्यप्रमुखाश्चतुस्त्रिंशदतिशयाः प्रादुष्षन्ति तत्तीर्थकरनामेति ॥ ७५ ।। २१६ ॥ इदानीं 'बंधोदयोदीरणसत्ताणं किंचि सरूवंति सप्तदशोत्तरद्विशततमं द्वारमाह
सत्तट्ठछेगबंधा संतुदया अट्ट सत्त चत्तारि । सत्तट्ठछ पंचदुगं उदीरणाठाणसंखेयं ॥ ७६ ॥ बंधेष्ट सत्तऽणाउग छविहममोहाउ इगविहं सायं । संतोदएसु अट्ठ उ सत्त अमोहा चउ अघाई ॥७७ ॥ अट्ट उदीरइ सत्त उ अणाउ छविहमवेयणीआऊ । पण अवियणमोहाउग अकसाई नाम गोत्तदुर्ग ॥७८॥ बंधे वीसुत्तरसय १२० सयबावीसं तु होइ उदयंमि १२२ । उदीरणाएँ
एवं १२२ अडयालसयं तु सन्तंमि १४८॥७९॥ 'सत्ते'यादिगाथापञ्चकं, मिथ्यात्वादिभिर्बन्धहेतुभिरजनचूर्णपूर्णसमुद्रकवनिरन्तरं पुद्गलनिचिते लोके कर्मयोग्यवर्गणापुद्गलैरात्मनो लावषयस्पिण्डवदन्योऽन्यानुगमलक्षणः संबन्धो बन्धः, तस्य चत्वारि स्थानानि, तद्यथा-सप्त भष्टौ षट् एकमिति, तथा तेषामेव कर्म
पुद्गलानां बन्धसंक्रमाभ्यां लब्धात्मलाभानां निर्जरणसंक्रमकृतखरूपप्रच्युत्यभावेऽपि सति सद्भावः सत्ता, तस्या अपि त्रीणि स्थानानि, सातद्यथा-अष्टौ सप्त चत्वारि, तथा तेषामेव कर्मपुद्गलानां यथास्वस्थितिबद्धानामपवर्तनादिकरणविशेषतः स्वभावतो वा उदयसमयप्राप्तानां लाविपाकवेदनमुदयः, तस्यापि त्रीणि स्थानानि, तद्यथा-अष्टौ सप्त चत्वारि, तथा उदयावलिकातो बहिर्वविनीनां खितीनां दलिकं कपायैः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org