________________
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
मा यदुदयादुपकार
भवति तद् दुःखासदनादेयनाम, तथा वा प्र
॥३६६॥
नाभेरधस्तनाः पादादयोऽवयवा अशुभा भवन्ति तदशुभनाम, तैः स्पृष्टः परो रुष्यतीति तेषामशुभत्वं, कामिन्याः पादेनापि स्पृष्टस्तु
२१६ उक्त | ब्यति ततो व्यभिचार इति चेत्, न, तत्तोषस्य मोहनीयनिबन्धनत्वात् , वस्तुस्थितिश्चेह चिन्त्यते, ततो न दोषः, तथा यदुदयाद्नुप
रप्रकृतयः कार्यपि सर्वस्य मनःप्रहादकारी भवति तत्सुभगनाम, तथा यदुदयादुपकारकृदपि जनद्वेष्यो भवति तद् दुर्भगनाम, तथा यदुदयान्म-18
गा. धुरगम्भीरोदारस्वरो भवति तत्सुस्वरनाम, तथा यदुदयात्खरमिन्नदीनहीनखरो भवति तद् दुःखरनाम, तथा यदुदयेन यत्किश्चिदपि १२५१-७५ ब्रुवाणः सर्वस्योपादेयवचनो भवति तदादेयनाम, तथा यदुदयाद् युक्तमपि ब्रुवाणः परिहार्यवचनस्तदनादेयनाम, तथा तपःशौर्यत्यागादिना समुपार्जितेन यशसा कीर्तनं-संशब्दनं श्लाघनं यशःकीर्तिः, अथवा यश:-सामान्येन ख्यातिः कीर्तिः-गुणोत्कीर्तनरूपा प्रशंसा यदा सर्वदिग्गामिनी पराक्रमकृता वा सर्वजनोत्कीर्तनीयगुणता यशः एकदिग्गामिनी दानपुण्यकृता वा कीर्तिः, यशश्च कीर्तिश्च यशःकीर्ती ते यदुदयाद्भवतस्ततो यशःकीर्तिनाम, ननु च कथमेते यशःकीर्ती तन्नामोदयनिबन्धने ?, तद्भावेऽपि कचित्तयोरभावात् , तदुक्तम्-"तस्सेव केइ जसकितिकित्तया अजसकित्ता अन्ने । पायाराई जं बेंति अइसए इंदयालत्तं ॥१॥" [तस्यैव केचित् यशःकीर्तिकीर्तकाः अयशःकीर्तिकीर्तका अन्ये । यस्मात् प्राकारादीनतिशयानां इन्द्रजालत्वं ब्रुवते ॥ १॥] नैष दोषः, सद्गुणमध्यस्थपुरुषापेक्षयैव यशःकीर्तिनामोदयस्याभ्युपगतत्वात् , उक्तं च-"जइ कहवि धाउवेसम्मयाए दुद्धपि जायए कडुयं । निंबो महुरो कस्सई न पमाणं तहवि तं
होइ ॥ १॥" [यदि कथमपि धातुवैषम्येण दुग्धमपि भवति कटुकं । निम्बश्च कस्यचिन्मधुरो न तथापि तत्प्रमाणं भवति ॥१॥]] M| अपि तु-"विवरीयदव्वगुणभासयाए अपमाणता उ तस्सेव । सग्गुणविसयं तम्हा जाणह जसकित्तिनामं तु ॥ १॥” [ द्रव्यगुणवि-IMIRE
परीतभासकतया तस्यैवाप्रमाणता। तस्मात् सद्गुणविषयं यशःकीर्तिनाम जानीहि ॥१॥] तद्विपरीतमयशःकीर्तिनाम यदुदयवशान्म
IHIV
Jan Education Intematon
For Private
Personal Use Only