________________
REC%
न
न्तयुगलमुत्पाट्य स्वोपाश्रयद्वारि च प्रक्षिप्य पुनः प्रसुप्तवान् इत्यादि, तद्विपाकवेद्या कर्मप्रकृतिरपि स्त्यानगृद्धिः स्त्यानद्धिर्वोच्यते । तथा ४ | वेदनीयं कर्म, वेद्यते-सुखं दुःखं वा आत्मना ज्ञायते तद्वदनीयं, तच्च द्विधा-सातमसातं च, यदुदयवशादारोग्यविषयोपभोगादिजनित-द माहादरूपं सात-सुखं वेद्यते तत्सातवेदनीयं, यदुदयवशाद्रोगादिजनितं परितापरूपमसातं-दुःखमनुभूयते तदसातवेदनीयं । तथा कष्य-1
न्ते-हिंस्यन्ते परस्परमस्मिन् प्राणिन इति कषः-संसारः कषमयन्ते-गच्छन्त्येमिर्जन्तव इति कषायाः-क्रोधमानमायालोमाः, तत्र क्रोधः IPL-अक्षान्तिपरिणतिरूपः मानो-गर्यो जात्याद्युद्भवममार्दवं माया-वञ्चनाद्यात्मिका जीवपरिणतिः लोभः-असंतोषात्मको जीवपरिणामः,
ते च प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदाच्चतुर्धा, ततः षोडश, तत्र पारम्पर्येणानन्तं भवमनुबन्धन्ति-अनुसंद
धतीत्येवंशीला अनन्तानुबन्धिनः, यद्यप्येतेषामन्यकषायोदयरहितानामुदयो नास्ति तथाऽप्यवश्यमनन्तभवभ्रमणमूलकारणमिथ्यात्वोदयापेPiक्षकत्वादेतेषामेवैतनाम, न पुनः सहजोदयानामन्यकषायाणामपि, तेषामवश्यं मिथ्यात्वोदयापेक्षकत्वाभावात् , नमोऽल्पार्थत्वादल्पं प्रत्या
ख्यानमप्रत्याख्यानं-देशविरतिरूपं तदप्यावृण्वन्तीत्यप्रत्याख्यानावरणाः, प्रत्याख्यानं-सर्वविरतिरूपमावृण्वन्तीति प्रत्याख्यानावरणाः, परीपहोपसर्गादिसंपाते सति चारित्रिणमपि सं-ईषत् ज्वलयन्तीति संज्वलनाः, तथा नोशब्दः साहचर्ये, ततः कषायैः सहचारिणः-सहवतिनो ये ते नोकषायाः, कैः कषायैः सहचारिण इति चेद्, उच्यते, आद्यैादशमिः, तथाहि-नायेषु द्वादशसु कषायेषु क्षीणेषु नोकषायाणा-| मवस्थानसंभवः, तदनन्तरमेव तेषामपि क्षपणाय क्षपकस्य प्रवृत्तिः, अथवा एते प्रादुर्भवन्तोऽवश्यं कषायानुद्दीपयन्ति, ततः कपायसहचारिणः, ते च नोकषाया नव, तत्र यदुदये स्त्रियाः पित्तोदये मधुरद्रव्यामिलाषवत् पुंस्यमिलापः समुत्पद्यते स कुकूलाग्निसमानः स्त्रीवेदः, यदुदये पुंसः नियाममिलापो भवति श्लेष्मोदयेऽम्लामिलाषवत् स तृणाग्निज्वालासमानः पुंवेदः, यदुदये पण्डकस्य पित्तश्लेष्मोदये
क्ल
मामचारिण इतिपकस प्रवृत्तिः द्रव्यामिलापवावालासमानः
क
ते च नोकषायामेव तेषामपि क्षपणाय वेद, उच्यते, आदि तथा नोशब्दः सा
Jain Education International
For Private
Personel Use Only
www.jainelibrary.org