SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्धारे तत्त्वज्ञा २१६ उत्तरप्रकृतयः मा. १२५१-७५ . नवि० ॥३५७॥ नायवं । बंधणसंघायावि य सरीरगहणेण इह गहिया ॥ ७१॥ बंधणभेया पंच उ संघायावि य हवंति पंचेव । पण वन्ना दो गंधा पंच रसा अह फासा य ॥७२॥ दस सोलस छच्चीसा एया मेलिवि सत्तसहीए । तेणउई होइ तओ बंधणभेया उ पन्नरस ॥७३॥ वेउवाहारोरालियाण सगतेयकम्मजुत्ताणं । नव बंधणाणि इयरदुसहियाणं तिन्नि तेसिपि ॥७४॥ सबेहिवि छूढेहिं तिग अहिय सयं तु होइ नामस्स । इय उत्तरपयडीणं कम्मट्ठग अहवन्नसयं ॥ ७९ ॥ पञ्चविधं ज्ञानावरणं नव भेदा दर्शनस्य-दर्शनावरणस्य द्वौ वेदनीये अष्टाविंशतिर्मोहनीये चत्वारश्च आयुषि भवन्ति गोत्रे द्वौ पञ्च | अन्तरायके त्रिभिरधिकं शतं नामकर्मणि, उत्तरप्रकृतीनामेवं सर्वमीलनेऽष्टपञ्चाशदधिकं शतं भवतीति ॥ ५१ ॥ ५२ ॥ तत्र यथास्वं तानेव भेदान् क्रमेण नामग्राहमाह-'मईत्यादिगाथास्त्रयोविंशतिः, तत्र मतिश्रुतावधिमनःपर्यवकेवलानि जीवस्याब्रियन्ते-आच्छाद्यन्ते | यत्प्रभावतस्तद् ज्ञानावरणं भवेत्कर्म, किमुक्तं भवति ?-ज्ञानावरणं पञ्चप्रकार, तद्यथा-मतिज्ञानावरणं श्रुतज्ञानावरणं अवधिज्ञानावरणं | मनःपर्यवज्ञानावरणं केवलज्ञानावरणं चेति । तथा दर्शनावरणं बन्धे उदये सत्तायां च त्रिधा प्राप्यते, तद्यथा-कदाचिच्चतुओं कदाचित् षोढा कदाचिच्च नवधा, तत्र कथं चतुर्धा ? कथं पोढा ? कथं वा नवधेति त्रीनपि प्रकारान् दर्शयन् प्रथमतश्चतुर्धा दर्शयति-दर्शनावरणं चतुर्धा-चतुष्प्रकारं भवति, कथमित्याह-नयनेतरावधिकेवलेषु-नयनेतरावधिकेवल विषयं तत् , सूत्रे तु सप्तम्या अदर्शनं लोपात् , लोपश्च प्राकृतत्वात् , एष चात्र भावार्थ:-दर्शनावरणं यदा चतुर्धा बन्धे उदये सत्तायां वा विवक्ष्यते तदैवंरूपं तदवगन्तव्यं, यथा नयन- ॥ दर्शनावरणमितरदर्शनावरणमचक्षुर्दर्शनावरणमित्यर्थः अवधिदर्शनावरणं केवलदर्शनावरणं चेति, तदेव दर्शनावरणचतुष्टयं निद्राप्रचलाभ्यां ॥३५७ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy