________________
1
प्रव० सा-
रोद्धारे तत्त्वज्ञानवि०
॥३५६॥
भवाद्भवान्तरसंक्रान्तौ जन्तूनां विपाकोदयमित्यायुः ५ तथा गूयते-शब्द्यते उच्चावचैः शब्दैर्यत्तद्गोत्रं-उच्चनीचकुलोत्पत्तिलक्षणः पर्याय- २१५ कर्मविशेषः तद्विपाकवेद्यं कर्मापि गोत्रं, कारणे कार्योपचारात् ६ तथा अन्तरा-दातृप्रतिग्राहकयोरन्तर्विघ्नहेतुतया अयते-च्छतीत्यन्तराय, णो मूलयजीवस्य दानादिकं कर्तुं न ददातीत्यर्थः ७ तथा नामयति-गत्यादि विविधभावानुभवनं प्रति प्रवणयति जीवमिति नाम ८। एताला भेदाः अष्टौ मूलप्रकृतयः २१५ ॥ ५० ॥ साम्प्रतं 'तेसिं उत्तरपयडीण अट्ठवन्नसयंति षोडशोत्तरद्विशततमं द्वारमाह
२१६ उत्तर पंचविहनाणवरणं नव भेया दंसणस्स दो वेए । अट्ठावीसं मोहे चत्तारि य आउए हुंति ॥५१॥ भेदाःगा. गोयम्मि दोन्नि पंचतराइए तिगहियं सयं नामे । उत्तरपयडीणेवं अट्ठावन्नं सयं होइ ॥५२॥ १२४९-७५ मइ १ सुय २ ओही ३ मण ४ केवलाणि जीवस्स आवरिति । जस्स पभावओ तं नाणावरणं भवे कम्मं ॥५३॥ नयणे१यरोरहि केवल४दसणआवरणयं भवे चउहा । निद्दा ५ पयलाहि छहा ६ निदाइदुरुत्त ७-८ थीणद्धी ९॥५४॥ एवमिह दंसणावरणमेयमावरइ दरिसणं जीवे । सायमसायं च दुहा वेयणियं सुहदुहनिमित्तं ॥ ५५॥ कोहो माणो माया लोभोऽणंताणुबंधिणो चउरो । एवमपञ्चक्खाणा पञ्चक्खाणा य संजलणा ॥५६॥ सोलस इमे कसाया एसो नवनोकसायसंदोहो । इत्थीपुरिसनपुंसकरूवं वेयत्तयं तंमि ॥ ५७॥ हासरईअरईभयसोगदुगुंछत्ति हासछक्कमिमं । दरिसणतिगं तु मिच्छत्तमीससम्मत्तजोएणं ॥५८॥ इय मोह अट्ठवीसा नारय
॥३५६॥ तिरिनरसुराउय चउकं । गोयं नीयं उच्चं च अंतरायं तु पंचविहं ॥ ५९॥ दाउं न लहइ लाहो
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org