SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ उपोदयावा वसतौ अस्थुरित्यपि, यतो यथा वृत्तिरेषा तत्रस्थैः कृता तथैव श्रीमहावीरचरित्रमपि प्राकृतपद्यमयं तत्रैव कृतं, परमेकचत्वारिंश एकाद- प्रवचन सिद्धसेनीय शशत शशतके वैक्रमीये, तथा च श्रीमहावीरचरित्रप्रशस्ति:__ २ श्रीमहावीरचरित्रम्-अणहिलवाडपुरम्मी सिरिकण्णनराहिवंमि विजयन्ते । दोहट्टिकारियाए वसहीए संठिएणं च ॥ ८४ ॥ वाससयाणं एक्कारसण्ह विक्कमनिवस्स विगयाणं । अगुयालीसे संवच्छरंमि एवं निबद्धंति ॥ ८५ ॥ एतेन श्रीवीरचरित्रप्रशस्तिलेखेन निश्चीयते एतत् यदुतैतदपि विहृत्य पुनरागत्यापि तत्र स्थितैरेव सूरिमिय॑धायि, परं श्रीउत्तराध्य| यनवृत्तेरनु द्वादशवर्ध्यनन्तरं, यतः सा एकोनत्रिंशदधिके एकादशशतके, इदं तु एकचत्वारिंशदधिके इति, प्रस्तुतं ग्रन्थरत्नमपि द्वाद| श्यामेव शताब्द्यां व्यधायीति निर्विवाद, कर्णराजराज्यकालोऽपि तदनुकूल एव । आम्रदेवदेवसूरिशिष्यत्वं स्खेषां स्वयमेवाचख्यौ, यतो|ऽत्रैव प्रान्त्यभागे, चतुर्दशाधिकद्विशतद्वारे जीवसंख्याकुलकाहे च ।। सिरिआमदेवसूरीण पायपंकयपराएहिं ॥ १५९५ ॥ सिरिअम्मएवमुणिवइविणेयसिरिणेमिचंदसूरीहिं ॥ १२४७ ॥ आम्रदेव-अम्रदेवशब्दयोर्भेदस्तु 'अम्मदे' इत्यपभ्रंशशब्दप्रभवत्वादनयोरकिश्चित्करः, यद्यपि स्वयमुत्तराध्ययनवृत्तौ अम्रदेव इत्युलिखितं तथापि वृत्तिगतं "श्रीआम्रदेवसूरिशिष्यैः श्रीनेमिचन्द्रसूरिमिः-इदं कुलकं-गाथासमुदायात्मकं रचित"मिति वचनमाश्रित्याकास्माभिराम्रदेवा इत्युक्ताः । इदं प्रन्धरत्नं तु श्रीवीरचरित्रादपि पश्चादेवारचितं, यतः उत्तराध्ययनवृत्तावासूदेवानामुपाध्यायपदं प्रोक्तं, श्रीवीरचरित्रेऽपि 'उज्जोयणसूरिस्स य सीसो अह अम्बदेवउज्झाओ' इत्युदितं, पर जीवसंख्याकुलके 'सिरिअम्मएवमुणिवईति वाक्यात् | ॥ ॥ .96 For Private Personal Use Only
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy