________________
POSSIGNORASHARERASAN
"सिरिअम्मएवसूरीण'त्ति प्रस्तुतप्रन्थस्य प्रान्त्यभागस्य वाक्याचाम्रदेवानामाचार्यताऽत्र प्रकटिता, ततोऽविहत एष निर्णयो यदुत प्राक्तनप्रन्थद्वयात् पश्चादेवास्य रचना, स्वर्गकालानुपलम्भाच्चैतेषां नापरा मर्यादोनेतुं पार्यते, परं द्वादशशताब्द्या ऊर्श्वभाग एवं श्रीमतां निर्वाणमिति त्वव्याबाधमिति । ___ यद्यप्यत्राद्ययोर्द्वयोर्मन्थयोराम्रदेवानां गुरव उद्योतनाचार्या निर्दिष्टा अत्र तु जिनचन्द्रा इति, परं स्यात् तन्नामान्तरमेव, यथा उत्तराध्ययनवृत्तौ स्वेषां देवेन्द्रगणीत्यभिधा निरदेशि, श्रीवीरचरित्रे तु 'सूरिणा मिचंदेणे ति (८१) वाक्यावयवेन श्रीनेमिचन्द्र इत्यमिधा|ऽऽख्याता, यदि च मिन्ना एवोद्योतना जिनचन्द्राश्च सूरयः परस्परं तदा नैते त्रयो ग्रन्था एककर्तृका इति स्पष्टमेव, अभेदे भेदे च श्रीमतां पारंपर्यादि एवं ।
श्रीउद्योतनसूरयः (अभेदे) (भेदे) श्रीजिनचन्द्राः
श्रीआम्रदेवाः
श्रीमुनिचन्द्राः
श्रीविजयसेनाः । श्रीयशोदेवाः
श्रीनेमिचन्द्राः
श्रीविजयसेनाः | श्रीयशोदेवाः
श्रीनेमिचन्द्राः
Jain Education International
For Private Personal Use Only