________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ ३५१ ॥
Jain Educatio
राणं गाणं च ॥ १९ ॥ गणियस्स य गीयाणं माणुम्माणस्स जं पमाणं च । धन्नस्स य बीयाणं उप्पत्ती पंडुए भणिया ॥ २० ॥ सङ्घा आहरणविही पुरिसाणं जा य जा य महिलाणं । आसाण य हत्थीण य पिंगलगनिहिम्मि सा भणिया ॥ २१ ॥ रयणारं सवरयणे चउदस पवराई चक्कवहीणं । उप्पज्जंति एगिंदियाई पंचिंदियाई च ॥ २२ ॥ वत्थाण य उत्पत्ती निष्पत्ती चेव सबभत्तीणं । रंगाण य धाऊण य सङ्घा एसा महापउमे ॥ २३ ॥ काले कालन्नाणं भव पुराणं च तिसुवि वंसेसु । सिप्पसयं कम्माणि य तिन्नि पयाए हियकराई ॥ २४ ॥ लोहस्स य उप्पत्ती होइ महाकाल आगराणं च । रूप्पस्स सुवण्णस्स य मणिमोन्तियसिलपवालाणं ॥ २५ ॥ जोहाण य उपपत्ती आवरणाणं च पहरणाणं च । सङ्घा य जुद्धनीई माणवगे दंडनीई य ॥ २६ ॥ नवविही aisant nara विहस्स निष्पत्ती । संखे महानिहिम्मि उ तुडियंगाणं च सर्व्वसिं ॥ २७ ॥ चक्कपट्ठाणा अडस्सेहा य नव य विक्खंभे । बारस दीहा मंजूससंठिया जण्हवीऍ मुहे ॥ २८ ॥ वेरुलियमणिकवाडा कणयमया विविहरयणपडिपुन्ना । ससिसूरचक्कलक्खण अणुसमवयणोववत्तीया ॥ २९ ॥ पलिओवमट्ठिईया निहिसरिनामा य तत्थ खलु देवा । जेसिं ते आवासा अकेला आहिवच्चाय ॥ ३० ॥ एए ते नव निहिणो पभूयधणरयणसंचयसमिद्धा । जे वसमुवगच्छंति सधेसि चक्कवहीणं ॥ ३१ ॥
For Private & Personal Use Only
२१३ नवनिधिस्वरू
पम् गा. १२१८-३१
॥ ३५१ ॥
w.jainelibrary.org