SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ | धिकानि यावत्किञ्चिदूनं सागरोपममायुःस्थितिः तेषां दिवस पृथक्त्वादाहारो मुहूर्त पृथक्त्वादुच्छ्रासञ्च, सूत्रे च - 'पुहुत्ते 'ति एकवचननिर्देशो जात्यपेक्षः, ततोऽयं भावार्थ:- दशवर्षसहस्रेभ्य ऊर्द्ध समयादिवृद्धौ यथाक्रममाहारोच्छ्रासयोदिवसमुहूर्त पृथक्त्वानि तावद्वर्धनीयानि यावत्परिपूर्ण सागरोपमायुषां पक्षादुच्छ्रासो वर्षसहस्रादाहार इति, तथा एकेन्द्रियाणामाहाराभिलाषः सततं, विकलेन्द्रियनारकाणामुत्कर्षतोऽन्तर्मुहूर्तात् पञ्चेन्द्रियतिरश्चामहोरात्रद्वयातिक्रमात् मनुष्याणां चाहोरात्रत्रयातिक्रमादिति, उच्छ्वासोऽपि नारकाणां निरन्तरं एकद्वित्रिचतुःपञ्चेन्द्रियतिर्यङ्नराणां पुनरनियतमात्रः २०५ ॥ ८७ ॥ सम्प्रति 'तिन्नि सया तेवट्ठा पासंडीणं'ति षडुत्तरद्विशततमं द्वारमाह Jain Education International असीइसयं किरियाणं १८० अकिरियवाईण होइ चुलसीई ८४ । अन्नाणि सत्तट्ठी ६७ वेणइयाणं च बत्तीसं ३२ ॥ ८८ ॥ जीवाइनवपयाणं अहो ठविज्जंति सयपरयसदा । तेसिंपि अहो निच्चानिचा सहा ठविज्जन्ति ॥ ८९ ॥ काल १ स्सहाव २ नियई ३ ईसर ४ अप्पत्ति ५ पंचवि पयाई | निच्चानिच्चाणमहो अणुक्कमेणं ठविनंति ॥ ९० ॥ जीवो इह अस्थि सओ निच्चो कालाउ इ पढमभंगो । बीओ य अस्थि जीवो सओ अनिच्चो य कालाओ ॥ ९१ ॥ एवं परओऽवि हु दोन्नि भंगया पुवदुगजुया चउरो । लद्धा कालेणेवं सहावपमुहावि पार्वति ॥ ९२ ॥ पंचहिवि hi पत्ता जीवेण वसई भंगा । एवमजीबाईहिवि य किरियाबाई असिइसयं ॥ ९३ ॥ इह जीवाइपाई पुनं पावं विणा ठविज्जन्ति । तेसिमहोभायम्मि ठविज्जए सपरसद्ददुगं ॥ ९४ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy