SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥३४३॥ नाभोगनिर्वर्तित इति भावः, अत्रापर्याप्तकानां सुराणामोजआहारोऽनाभोगनिर्वर्जितः-अनाभोगसम्पादितो भवति, मनःपर्याप्तेरभावात् | M२०४ सिआभोगासम्भवात् , पर्याप्तानां पुनयों मनोभक्षणेन-मनसा सञ्चिन्त्य विशिष्टपुद्गलाभ्यवहरणेनाहारः स भाभोगनिर्मित:-आभोगसम्पा- |द्धिविरहः | दितो भवति ॥ ८४ ॥ सम्प्रति सागरोपमसङ्ख्यया आहारोच्छ्रासयोः कालमानमाह-'जस्से'त्यादि, देवानां मध्ये यस्य देवस्य यावन्ति 5/२०५ जीसागरोपमाणि स्थितिस्तस्य तावद्भिः पक्षैरुक्छासः-शरीरान्तर्गतप्राणपवनोत्सर्पणं प्रवर्तते, तावद्भिश्च वर्षसहस्रैराहारः-आहारामिलाषः, आहारामिलापवाहार गा. | यथा-यस्य देवस्यैकं सागरोपमं स्थितिस्तस्यैकस्मिन् पक्षेऽतिक्रान्ते उच्छासः एकस्मिन् वर्षसहस्रे आहारः, यस्य द्वे सागरोपमे तस्य पक्ष- १०७९-८७ द्वये उच्छासो वर्षसहस्रद्वये आहारः, यावत् त्रयस्त्रिंशत्सागरोपमाणि यस्य स्थितिस्तस्य त्रयस्त्रिंशत्पक्षातिक्रमे उच्छासः त्रयस्त्रिंशद्वर्षसहसातिक्रमे आहारः, देवेषु हि यो यथा महायुः स तथा सुखी, सुखितानां च यथोत्तरं महानुच्छासनिःश्वासक्रियाविरहकालः, दुःखरूपत्वादुच्छ्रासनिःश्वासक्रियायाः, ततो यथा यथाऽऽयुषः सागरोपमवृद्धिस्तथा तथोच्छासक्रियाविरहप्रमाणस्यापि पक्षवृद्धिः, आहारक्रिया| यास्तु ततोऽप्यतिदुःखरूपत्वाद्वर्षसहस्रवृद्धिः ।। ८५ ॥ अथ जघन्यायुषामाहारोच्छासयोः कालमानमाह-'दसे'त्यादि, ये देवा-भवनपतयो व्यन्तराश्च जघन्यं दशवर्षसहस्राण्यायुर्धरन्ति तेषामाहारः-आहाराभिलाषश्चतुर्थाद्-अहोरात्रादुत्पद्यते, सति चाहाराभिलाषे मनसा परिकल्पिताः शुभाः पुद्गलाः सर्वेणैव कायेनाहारतया परिणमन्ति, तथा तेषामेव-दशवर्षसहस्रधारिणां देवानां सप्तमिः स्तोकैःआधिव्याधिरहितमनुष्यसत्कोच्छासनिःश्वाससप्तकप्रमाणैः कालविशेषैरुच्छ्रासः, सप्तसप्तस्तोकातिक्रमे एवोच्छुसन्ति, शेषकालं च तदाबाधया रहिताः स्तिमिता एव तिष्ठन्तीत्यर्थः ॥ ८६ ॥ अथ वर्षसहस्रदशकस्थितेरूद्धं यावत्सागरोपमं पूर्णमेतावत्यन्तराले आहारोच्छास- ॥३४३ ॥ कालमानमाह-दसवे'त्यादि येषामुक्तेभ्यः शेषाणां देवानां दशवर्षसहस्राणि समयादीनि-समयावलिकामुहूर्तदिवसमाससंवत्सरयुगाद्य Jan Education For Private Personel Use Only Anjainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy